________________ न्य BROSPresenarsexsarda श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sealerseaseseodesentasantuserAGenie र हिन्दी :- फिर दमयंती ने उठकर हाथ से (अपने) ललाटको साफ किया, कि तुरंत ही अंधकार का नाश करनेवाला सूर्यसमान वह तिलक प्रकाशने लगा||९९॥ मराठी :- नंतर दमयंतीने उन आरशासमान आपल्या हातांनी (स्वत:च्या) कपाळाला साफ केले, तेव्हा तत्काल अंधकाराचा नाश करणारा सूर्यासमान तो टिळा प्रकाश लागला. // 99|| English :- Then Damyanti wipped her forehead just as one wipes a mirror, when suddenly there was a bright and blazing light coming out from the emblem made on the forehead. नि:प्रत्यूहं ततो गंतुं प्रवृत्तं निखिलं बलं॥ तिलकार्कप्रतापेन, शोषिते ध्वांतकर्दमे // 10 // अन्वय :- तत: तिलकार्कप्रतापेन ध्वान्तकर्दमे शोषिते निखिलं बलं नि:प्रत्यूहं गन्तुं प्रवृत्तम् // 10 // विवरणम् :- तत: तदनन्तरं तिलक: एव अर्कः सूर्य: तिलकार्कः / तिलकार्कस्य प्रताप: तिलकार्कप्रताप: तेन तिलकार्कप्रतापेन / ध्वान्त: अन्धकारः एव कर्दम: ध्वान्तकर्दम: पङ्कः तस्मिन् ध्वान्तकर्दमे शोषिते शुष्कतां नीते निखिलं अखिलं बलं सैन्यं 听听听听听听听听听听听听听听听听听微 नर्विघ्नं गन्तुं प्रवृत्तम् ।।१०मः पङ्गः तस्मिन् ध्वान्तकदम प्रतापतिलकार्कप्रतापः तेन नि सरलार्य :- तदनन्तरं तिलकार्कप्रतापेन अंधकारपड्ढे शोषिते अखिलं सैन्यं निर्विघ्नं गन्तुं प्रवृत्तम् / / 100 // ગુજરાતી:-પછી તેણીના તે તિલકરૂપી સૂર્યના પ્રતાપથી અંધકારરુપી કાદવ સૂકાઈ જવાથી તે સઘળું સૈન્ય કોઈ પણ પ્રકારના विपिन याला लायु.॥१०॥