________________ DRONSTARTINATRAPATIA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bodessedessessessedusardaste OFF हिन्दी :- फिर उसके वह तिलकरूपी सूर्य के प्रताप से अंधकाररुपी कीचड़ सुख जाने से वह सैन्य किसी भी बाधा निवासी चलने लगा // 10 // मराठी:- नंतर टिळारुपी सूर्याच्या प्रकाशरूपी प्रतापाने अन्धकाररूपी चिखल सुक्न गेल्यावर सर्व सैन्य निर्विघ्नपणे पटे चाल लागले. // 100 English - Then suddenly there was a bright light from the emblem just as the sun, which destroyed the sludge of the darkness and the army could go ahead without any problem on the way. कोशलोपांतमासाघ, नलोऽभाषिष्ट वल्लभाम्। देव्यसौ मत्पुरी जैन-चैत्यमौक्तिकभूषणा॥१०१॥ अन्वय:- कोशलोपान्तम् आसाधनल: वल्लभाम् अभाषिष्ट-हे देवि / असी जैन-चैत्यमौक्तिकभूषणा मत्पुरी अस्ति // 10 // 'विवरणम् :- कोशलाया: उपान्त: कोशलोपान्त: तं कोशलोपान्तम् कोशलासमीपम् आसाथ * आगम्य नलनृपः वल्लभां पत्नी दमयन्तीम् अभाषिष्ट * अकथयत् हे देवि / असौ जिनस्य इमानि जैनानि / जैनानि च तानि चैत्यानि च जैनचैत्यानि .जिनमन्दिराणि एव मौक्तिकभूषणानि यस्याः सा जिनचैत्यमौक्तिकभूषणा मम पुरी नगरी मत्पुरी अस्ति विद्यते। जिनमन्दिराणि अस्या नगर्या: मौक्तिकभूषणानि श्व विराजन्ते॥१०॥ सरलार्थ :- कौशलासमीपं प्राप्य नल: दमयन्तीम् अभाषत हे देवि! असौ जिनमन्दिरमौक्तिक- भूषणा मम नगरी अस्ति / / 101 / / ગજરાતી :- (પછી) કોશલા નગરી નજીક આવતાં નલરાજાએ દમયંતીને કહ્યું કે, હે દેવી! મારી આ નગરી જિનમંદિરોરૂપી મુક્તાફલોના આભૂષણોવાળી છે. 101 हिन्दी:- (फिर) कोशला नगरीके समीप आने के बाद नलराजाने दमयंतीसे कहा कि, हे देवि। मेरी यह नगरी जिनमंदिररूपी मोतियोकि आभूषणोंवाली है। // 10 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust