________________ S Mosterwarsesesesentavedas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् evementarNTRASwaNPneswasneg मराठी:- (नंतर) कोशला नगरीच्या जवळ आल्यावर नलराजाने दमयंतीला म्हटले की, हे देवि। माझी ही नगरी जिनमंदिररूपी मुक्ताफळांच्या आभूषणांनी सुशोभित आहे. / / 101 // English : Then as they came closer to the kingdom of Koshala, King Nal addressing her as a Goddess said to her that just as a necklace of pearls seems attractive, in the same way his kingdom has all jain temples all around the kingdom which looks attractive too. Stale ELEEEEEEEEEEEEEEELCOM तच्चैत्यमालामालोक्य, पद्ममालामिवालिनी॥ हर्षेण द्विगुणांगीव, दमयंती तदाभवत् // 102 // अन्वय :- यथापनमालाम् आलोक्य अलिनी हर्षेण द्विगुणाजी भवति तथैव दमयंती तदा तच्चैत्यमालाम् आलोक्य हर्षेण द्विगुणगीव अभवत् // 102 // .. विवरणम् :- यथा पद्मानां माला पनमाला तां पद्ममालां कमलमालाम् आलोक्य निरीक्ष्य अलिनीभ्रमरीहर्षेण आनन्देन विगुणम् अङ्गं यस्याः सा द्विगुणाजी उत्फुल्लशरीराइव भवति। तथैव दमयन्ती तदा तस्मिन् समये तस्या नगर्या: चैत्यानि तच्चैत्यानि तच्चैत्यानां माला तच्चैत्यमाला तां तच्चैत्यमालाम् दृष्ट्वा तेषां जिनमन्दिराणां मालां विलोक्य हर्षेण बिगुणाजीव अभवत् सरलार्थ :- वधा कमलमालां दृष्ट्वा भ्रमरी हर्षेण द्विगुणाडी इव भवति तयैव दमयन्ती तदा तां मन्दिरमालां तिलोक्य हर्षेण आनन्देन उत्फुल्लशरीरा इव अभवत् / / 102 // ગુજરાતી :- કમળોની શ્રેણી જોઈને ભમર જેમ આનંદ પામે, તેમને જિનમંદિરોની શ્રેણી જોઈને દમયંતી તે સમયે હર્ષવડે જાણે બેવડા શરીરવાળી થઈ હોય નહી તેમ (આનંદ પામવા લાગી) 102 हिन्दी :- कमल की श्रेणिमाला को देखकर जैसे भंवरे को आनंद होता है, वैसे जिनमंदिरो की श्रेणि को देखकर दमयंती हर्षोल्लासित हुई (आनंदित हुई)॥१०२॥ . मराठी:- कमळांची श्रेणी पाहन ज्याप्रमाणे भुंग्यांना आनंद होतो त्याचप्रमाणे त्या जिनमंदिरांची श्रेणी पाहन दमयंतीचे मन हर्षोल्लासित झाले. आनंदित झाली. // 102 / / 卐 卐