________________ ORGRORSamuseosses श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASASRORISROMANRSANRAINRITAPAM 1:6 English :- Just as when a wasp feels happy on seeing a series of Lotuses, in the same way Damyanti was very happy on seeing the series of jaintemples. ऊचेच देव धन्याहं, यल्लब्धस्त्वं पतिर्मया॥ नित्यं चैत्यानि चैतानि, थदागोचराणि मे॥१०॥ अन्यय :- सा ऊचे हे देव! मया त्वं पति: लब्धः अहं धन्या। यत् एतानि चैत्यानि मे नित्यम् अर्चागोचराणि // 10 // विवरणम् :- दमयन्ती ऊचे अकथयत्-हे देवा मया त्वं पति: लब्ध: प्राप्त: अत: अहं धन्या अस्मि। यत: एतानि चैत्यानि मन्दिराणि मे मम नित्यं प्रतिदिनम् अर्चाया: पूजाया: गोचराणि विषया: अर्चागोचराणि भविष्यन्ति॥१०३॥ सरलार्थ :- दमयन्ती अवदत् - हे देव ! त्वां पतिं प्राप्य अहं पन्याऽस्मि / वतः एतानि मन्दिराणि मे प्रतिदिनम् पूजाविषयाः भविष्यन्ति / / 103|| કે ગુજરાતી:- પછી દમયંતીએ કહ્યું કે, હે દેવી હું ભાગ્યશાળી છું, કે મને આપસરખા સ્વામી મળ્યા કેમકે આ જિનમંદિરોની પૂજા કરવાનો અને હલેશાં લાભ મળશે. 103 हिन्दी :- फिर उस दमयंतीने कहा कि, हे देव! मैं भाग्यशाली हूँ, के मुझे आप जैसे स्वामी मिले क्योकि इन जिनमंदिरों की पूजा करने . का मुझे हमेशा लाभ मिलेगा // 103|| मराठी:- नंतर दमयन्ती म्हणाली-देवा। तुमच्यासारखे पती लाभल्यामुळे खरोखर मी धन्य आहे. कारण मला आता दररोज ह्या मंदिरांत पूजा करावयास मिळेल. / / 10 / / English :- Damyanti, addressing her husband Nal as a God said to him that she was very fortunate to get a husband like him because she will be getting the benifit of doing pooja and worshipping the Lord daily. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.