________________ A s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम HASSANSARAYASAATARRA ततस्तत्र सुधाकुण्डमिव जातं तदद्भुतम् / पपौ तन्नीरमातृप्ति, पीयूषममरीव सा॥४७९॥ अन्वय:- तत: तत्र तद् अद्भुतं सुधाकुण्डम् इव जातं / तन्नीरम् अमरी पीयूषम् इव सा आतृप्ति पपौ॥४७९॥ विवरणम् :- तत: तदनन्तरं तत्र तस्यां नयां तद् अद्भुतं सुधाया: अमृतस्य कुण्डं सुधाकुण्डम् अमृतकुण्डम् इव जातम् नीर जलं तंन्नीरम् अमरी देवी पीयूषम् इव अमृतम् इव सा दमयन्ती तृसे: आ आतृप्ति तृप्तिपर्यन्तम् आकण्ठम् इत्यर्थ: पपौ अपिबता यथा अमरी पीयूषं आतृप्ति पिबति तथा दमयन्ती तद्जलम् आकण्ठम् अपिबत् // 479 // तदनन्तरं तस्यां नयां तद अदभुतम् अमृतकुण्डम् इव जातम्। यथा देवी अमृतं आतृप्ति पिवति तथैव दमयन्ती तद जलं आतृप्ति अपिबत् / / 479|| ગુજરાતી:- પછી તે નદીમાં આશ્ચર્યકારક અમૃતકુંડ જેવો જળનો કુંડ થઇ ગયો અને દેવાંગના જેમ અમૃતનું પાન કરે, તેમ તે દમયંતીએ તેમાંથી તૃપ્તિ થાય તેટલું જલપાન કર્યું. m479 हिन्दी:- फिर उस नदी में आश्चर्यकारक अमृतकुंड जैसा जल का कुंड बना और देवांगना जिस प्रकार अमृत पीती है, उसी प्रकार दमयन्ती ने तृप्ति होने तक जलपान किया॥४७९॥ . . . मराठी :- मग त्या नदीत ते एक आश्चर्यकारक अमृतकुंड बनले आणि देवांगना ज्याप्रमाणे अमृताचे पान करते त्याप्रमाणे दमयंती ते पाणी तृप्त होईपर्यंत प्याली. // 479 / / English :- Then suddenly an astonishing pond of ambrosia was formed in the river. And just as the Gods drink the ambrosia, in the same way Damyanti drank the ambrosia till her thirst was quenched. 似骗骗罪呢呢呢呢呢呢呢呢呢呢呢呢呢呢 P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust