________________ Comghasntnesdatesterdan जयशेखरसूरिविरचित श्रीवलपवशन्तीचरित्र ndatestetressessentender English - She prepared an emblem for the forehead for the Trithankar, whose top part were studden with carbuncles (fiery red jewels) and theremaining part was spread with the waves of the lustre of gold. अन्यदाऽष्टापदे गत्वा राज्ञी राजसमन्विता // स्नपयित्वा स्वयं सर्वाण्यर्हद् बिम्बान्यपूपुजत् // 917 // अन्वय:- अन्यदा राज्ञी राजसमन्विता अष्टापदे गत्वा स्वयं सर्वाणि अर्हबिम्बानि स्नपयित्वा अपूपुजत् // 917 // विवरणम्:- अन्यदा एकस्मिन् दिवसे,राज्ञी वीरमती राज्ञा समन्विता राजसमन्विता राज्ञा सह अष्टापदे गिरों गत्वा स्वयं सर्वाणि __ अईतां बिम्बानि अर्हबिम्बानि जिनप्रतिमा: स्नापयित्वा अपूंपुजत् अपूजयत् // 917 // सरलार्थ:- एकस्मिन् दिने राज्ञी वीरमती राज्ञा सह अष्टापदे गिरी गत्वा सर्वाणि अर्हदबिम्बानि स्नापवित्वा स्ववम् अजयत्॥९१७|| ગુજરાતી:- પછી એક દિવસે રાજા સહિત રાણીએ અષ્ટાપદ પર્વત પર જઈને પોતે જ સઘળાં તીર્થકરોની ઇતિમાઓનું સ્નાત્ર કરીને પૂજન કર્યું. 1917 हिन्दी:- फिर एक दिन राजासहित रानीने अष्टापद पर्वत पर जा कर स्वयं सभी तीर्थंकरों की प्रतिमाओं का स्नात्र सहित पूजन किया।॥९१७|| मराठी:- नंतर एके दिवशी राजासहित राणीने अष्टापद पर्वतावर जाऊन स्वत: सगळ्या तीर्थकरांच्या प्रतिमांचे स्नात्र करुन पूजन केली. // 917 // English - Then one day, the queen along with the king went to the sared mount of Ashaped and one their own prepared the sanatra's of each and ever Trithankar and then worshipped it with utmost devotion. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.