________________ OINGrassesurasahasres मीणशशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NABARDASTRIANRARIAssianRISTRA मराठी :- मी महातीर्थाला वंदन केले. असे मान्न वीरमतीने अतिशय श्रब्वेने प्रत्येक जिनाला उदेशन वीस आयंबिल तप केले. // 915 // English - Having satisfied herself after bowing to the sacred spot, the queen Virmati keeping all the jain dieetes in mind did twenty Aayambhils. (intake of food without oil and salt) उपर्यासीनमाणिक्यांस्तिलकान सा हिरण्मयान्॥ उच्छलत्कान्ति कल्लोलानर्हवर्थमचीकरत् // 916 // . अन्वयः- सा उपरि आसीनमाणिक्यान उच्छलत्कान्तिकल्लोलान् हिरण्मयान् तिलकान् अर्हदर्थम् अचीकरत् // 916 // विवरणम्:- सा वीरमती उपरि आसीनानि जडितानि माणिक्यानि रत्नानि येषां ते आसीनमाणिक्या: तान् आसीनमाणिक्यान उपरि निविष्टरत्नान् कान्ते: कल्लोला: तरजा: तान कान्तिकल्लोला:। उच्छलन्त: उल्लसन्त: कान्तिकल्लोला: येषां ते उच्छलत्कान्तिकल्लोला: तान् उच्छलत्कान्तिकल्लोलान उल्लसत्कान्तितरजान हिरण्यस्य विकारा: हिरण्मया: तान हिरण्मयान् सुवर्णमयान तिलकान् अर्हद्भ्यः इदम् अर्हवर्थ जिनानां कृते अचीकरत् अकारयत् / / 916 // सरलार्थ:- सा वीरमती जिनेश्वराणां कृते उपरिभागे रत्नखचितान उल्लसत्कान्तिरङ्गान् देवीप्यमानान् सौवर्णान तिलकान् अकारयत् // 916 // ગુજરાતી :- વળી તેણીએ ઉપરના ભાગમાં માણેક જડેલાં, તથા વિસ્તાર પામતી કાંતિના મોજાઓવાળા સુવર્ણના તિલકો. તીર્થંકર પ્રભુની પ્રતિમા માટે કરાવ્યાં. 1916 हिन्दी :- फिर उस वीरमतीने तीर्थंकर प्रभुओं की प्रतिमाओं के लिये माणिक्यों से जड़े हुए, देदीप्यमान, सोने के तिलक करवायो // 916 // मराठी:- नंतर वीरमतीने ज्यातून कान्तीचे किरण उसळत आहेत. असे देदीप्यमान रत्नांनी जडविलेले (सोन्याचे तिलक (टिळे) जिनेश्वर भगवंताच्या प्रतिमेसाठी तयार करविले. // 916 // TOPEELESELEELSE BE HELSELESEE JELF SELFELESED मराठी :- जंतर वीर