SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ O pposgodavenligosuvgesश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Auguspeesandsauvastavarta a ste - Sanatra - When a Tritankar is born, the ordnasy Gods and indra descend down to earth. They then take the child to the mount of Meru and celebrate the birthday with great pomp, by giving him a bath. This means Sanatra pujan. f SFF तेषां सा जिनबिम्बानां भालेषु तिलकान्न्यधात् // तत्कालोत्पन्न पुण्यद्वप्रफुल्लकुसुमोपमान् // 918 // अन्वयः- सा तेषां जिनबिम्बानां भालेषु तत्कालोत्पन्न पुण्यद्रुप्रफुल्लकुसुमोपमान त्रिलकान् न्यधात् // 918 // विवरणम्:- सा वीरमती तेषां जिनानां बिम्बानि जिनबिम्बानि तेषां जिनबिम्बानां जिनप्रतिमानां भालेषु ललाटेषु स चासौ कालच तत्कालः। तत्काले उत्पन्नानि तत्कालोत्पन्नानि पुण्यमेव तुः पुण्यनुः प्रफुल्लानि च तानि कुसुमानि च प्रफुल्लकुसुमानिा पुण्यद्रो: प्रफुल्लकुसुमानि पुण्यद्वप्रफुल्लकुसुमानि तत्कालोत्पन्नानि च तानि पुण्यद्वप्रफुल्लकुसुमानि च उपमा येपां ते तत्कालोत्पन्न पुण्यदु प्रफुल्लकुसुमोपमा: तान् .....कुसुमोपमान् तिलकान् न्यधात् निहितवती॥९१८॥ सरलार्थ:- सा वीरमती तेषामर्हबिम्बानां ललाटेणु तत्कालोत्पन्नपुण्यगु - प्रफुल्लकुसुमोपमान पुण्यवृक्षस्य प्रफुलानि कुसुमानि इस तिलकान् न्यधात् / / 918 // કે ગુજરાતી :- તે જિનપ્રતિમાઓના લલાટમાં તેણીએ તત્કાળ ઉત્પન્ન થયેલાં પુણ્યરૂપી વૃક્ષનાં પ્રકૃદ્ધિત પુષ્પો સરખાં તિલો લગાડ્યાં. 1918 GE हिन्दी :- उन जिनप्रतिमाओं के ललाट में उसने तत्काल उत्पन्न हुए पुण्यरुपी वृक्ष के प्रफुल्लित पुष्पसमान तिलक लगाय||९१८॥ मराठी :- त्या वीरमतीने जिनप्रतिमांच्या कपाळावर तत्काळ उत्पन्न झालेल्या पुण्यरुपी वृक्षाच्या प्रफुल्लित पुष्पासारखे तिलक (टिळे) धारण केले. (लावले)॥९१८॥ English :- She instantly bred an emblem on the forehead of the Jain deities which shown like a blossomed flower (meritorious ded) on a true, Readoswergesasursensusparseases 852 eduseodeseesaosusandsonsenshostessor 听听听听听听听听听听听听听听听听听級 प $$
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy