________________ amraparAPARIYARAM श्रीजयोग्यग्सर्गिवर्गचनं श्रीननदमयन्तीचरित्रम NepardesawarendrsecausecsARENYA TA- . . तीर्थयात्रार्थभायातान् साध्वादीन् प्रत्यलाभयत् // तस्यैवं तपसश्चक्रे सातदोघापनव्रतम्॥९१९॥ - सा तीर्थयात्रार्थ मायातान् साध्यादीन् प्रत्यलाभयत्। एवं सा तदा तस्य तपसः उद्यापनव्रतं चक्रे॥९१९॥ विवरणम:- सा तीर्थाय यात्रा तीर्थयात्रा। तीर्थयात्राये इवं तीर्थयात्रार्थम् आयातान् आगतान् साधवः आदौ येषां ते साध्यादयः लान् साध्वादीन् निदोषः आहारैः प्रत्यलाभयत् / एवं सातवा तस्य आचाम्लतपस; उद्यापनस्य व्रतं उद्यापनव्रतं चक्रे उपाय चकारा॥९१९॥ सरलार्थ:- मा तीर्थयात्रायै आगतान् साप्वादीन निषि: आहारैः प्रत्यलाभवत्। एवं तस्य कृताचाम्लतपसः उयापनमहोत्सवमिह चक्रे / / 919 // ગુજરાતી - વળી તીર્થયાત્રા માટે આવેલા સાધુઆદિને તેણીએ પ્રતિલાભા, એવી રીતે તે તપના ઉજમણાનો મહોત્સવ કર્યો. 91aaaa हिन्दी:. . फिर तीर्थयात्रा के लिए आये हुए साधु आदि को उसने दान दिया। इसप्रकार उस तप के उद्यापन का महोत्सव किया! // 919 // 卐मराठी:- आणि तीर्थयात्रेसाठी आलेल्या साधु-साध्वी वगैरेंना दान दिले. अशा रीतीने त्या वीरमतीने केलेल्या आयंबिल तपाचे - ज्यापन केले. // 919 // English: They then generously distributed alms to the priests who were pilgrims there. They then had a grand ceremony, on the completion of the religlous observance. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust