________________ HAPRASAnswersusarsanars श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRASHASTRIPPERSTARNAGely पर विवरणम:- ततः तदनन्तरं प्रियस्य आगमः तस्मिन् प्रियागमे कुखमस्य राग: इव राग: यस्याः सा कुश्मरागा। तस्यां कुलमराणायां रक्तवर्णायाम् इव प्राच्या पूर्वस्यां दिशि प्रभायाः प्रकाश: प्रभाप्रकाश: प्रभाप्रकाशस्य वेला तस्यां प्रभाप्रकाशवेलायां अरुणोदये भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्वप्ने व्यलोकयत् अपश्यत् // 30 // सरलार्य :- तदनन्तरं प्रियागमे रक्तवर्णायाम् इव प्राच्याम् अरुणोदये दमयन्ती स्वप्ने अपश्यत् / / 30 / / ગુજરાતી:- અરુણોદય સમયે પૂર્વ દિશા જાણે (પોતાના) સ્વામીના આગમન સમયે કેસરના રંગવાળી બની. એ વખતે દમયંતીએ सनमा (नीयेruया भुम),॥30॥ हिन्दी:- अरूणोदय के समय पूर्व दिशा मानो अपने स्वामी के आगमन से केशर के रंगसमान हुी तब दमयंतीने स्वप्न में देखा, // 30 // मराठी:- आपल्या प्रियकराच्या आगमनाच्या वेळी पूर्व दिशा केशरच्या रंगाप्रमाणे लाल झाली असता अरुणोदयाच्या वेळी दमयंतीने एक स्वप्न पाहिले.।।३०३।। English:- Then Damyanti during the arrival of the sun at daybreak, when the horizon seemed like the colour of saffron, she had a dream. FASEASESH FFFFFFFFFFFFFFFFFEf . अहमारोहमुत्फुल्ले फलिते चूतपादपे॥ तत्फलान्यम्यहं भृङ्गी- गीतिप्रीतिवशंवदा // 30 // अन्वय:- अहम् उत्फुल्ले फलिते चूतपादपे आरोहम् / भृङ्गीगीतिप्रीतिवशंवदा तत्फलानि अहम् अधि॥३०॥ विवरणम् :- अहम् उत्फुल्ले विकसिते फलिते पादैः पिबति इति पादप: वृक्ष: चूतस्य आम्रस्य पादप: चूतपादपः, तस्मिन् आमपादये चूतपादपे आरोहम् / भृङ्ग्या: गीति: भृङ्गीगीतिः। भृङ्गीगीतौ प्रीतिः भृङ्गीगीतप्रीतिः / भृजीगीतिप्रीते: वशं वदति इति वशंवदा भृङ्गीगीतिप्रीतिवशंवदा तस्य फलानि तत्फलानि अहम् अभिखावामि॥३०॥