SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ GHARRORISAMRAPARASAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTHABARORISTRATAPNA सारलार्थ :- अहं विकसिते आम्रवृक्षे आरोहम् / भृङ्गीगीतिप्रीते: वशा अहं तत्फलानि आम्रफतानि खादामि // 304 // ગુજરાતી:- જાણે હું પ્રતિત થઈને ફળદ્રુપ થયેલા આંબાના વૃક્ષ પર ચડી છું તથાભમરીઓનાગુંજરવાથી આનંદને વશ થઈ તરત मागोमा छु.॥30४॥ हिन्दी :- जैसे मैं प्रफुल्लित होकर फलों से लदे आम्र वृक्षपर चढी हूँ तथा भंवरो के मधुर गुंजन से आनंदित होकर तुरंत आम्रफलो का स्वाद लेती हूँ। ||304 // मराठी :- मी प्रफुल्लित होऊन फळांनी लदबदलेल्या आंबाच्या झाडावर चढली आहे. भुग्यांच्या मधुर गुंजनामुळे आनंदित व मोहित होऊन आंब्याचा स्वाद घेत आहे. // 304 / / English - She dreant that she with almost gaiety had climbed a tree with countless mangoes and enjoying the pleasant sound of wasps, started to taste the tempting mangoes, on a very fertile ground. उदमूलि च चूत:स, सहसा वनहस्तिना॥ ततोऽहमपतं भूम्यां, सुपळफलवत् क्षणात् // 3050 अन्यया:- सहसा वनास्सिना सथतः उपमूलि तत: अहं सुपरफलवत् क्षणात् भूम्याम् अपतम् // 30 // विवरणम:- सहसा अकस्मात् बनस्य इस्तीगण: वनहस्ती तेन वनहस्तिना वनगजेन सःचूत: आम्रवृक्षः उपमूलि उत्खासः / ततः तदनन्तरम् आईसष्ठ पार्क सपळं सुपक्कं च तद फलंच सुपक्कफलं सुपरफलेन तुल्यं सुपकफलवत् क्षणात भूम्याम आपतम् अपसय 4305 // पसरलार्य :- अकस्मार बजहस्तिमा सः आम्रवृक्षः उत्खातः / तदनन्तरम् अहं सुपछफलवत क्षणात् भग्वाम् अपतम् / यथा सुपवर फलं . क्षणमात्रादेव भूमो पतति तथा अहं इनहस्तिना आम्रवृक्षे उत्स्वाते क्षणात्भमा वपतम्।।३०५।। હિટ ગુજરાતી:- પરંતુ એકદમ કોઈ જંગલી હાથીએ (આવીને) આંબાના વાળને મૂળમાંથી ઉખેડી નાખ્યું અને તેથી અતિ પાકેલા ફળની પેઠે જાણવામાં હું તે પરથી જમીન પર પડી. ૩૦પા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy