________________ ANON SHRISHISHESARIRASANSARSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SASARASHTRANSARASHTRAPATRA English - And Damyanti, when she wakes up and reads the message at the end of the garment, will collect her emotions and going to her parent's house, will live a life of a noble woman, in peace and gaiety, as per his order. एवमेतद्विनिश्चित्य, तत्र निर्वाह्य यामिनीम्॥ प्रबोधकाले वैदास्तिराधत्ते स्म नैषधिः // 302 // चः३०॥ अन्यय :- एवम् एतद् विनिश्चित्य तत्र यामिनी निर्वाय वैदा: प्रबोधकाले नैषधि: तिराधत्ते स्म॥३०२॥ विवरणम् :- एवम् इति एतद् विनिश्चित्य निर्णयं कृत्वा तत्र तस्याम् अटव्यां यामिनीं रात्रि निर्वाह्य यापयित्वा विदर्भाणाम् ईश्वरः वैदर्भ: वैदर्भस्य अपत्यं स्त्री वैदर्भी तस्याः वैदा: दमयन्त्याः प्रबोधस्य काल : प्रबोधकाल: तस्मिन् प्रबोधकाले जागरणसमये निषधस्य अपत्यं पुमान् नैषधि: नल: तिराधत्ते स्म अदृश्योऽभवत् // 302 // सरलार्य :- एवम् एतद विनिश्चित्य तस्याम् अटव्यां रात्रि निर्वाह्य दम्यन्त्याः जागरणसमये नल: अदृश्योऽभवत् // 302| ઉતર ગુજરાતી :- એવો વિચાર કરીને ત્યાં રાત્રિગાળીને, દમયંતીનો જાગવાનો સમય થતાં જ નલરાજા ત્યાંથી અદશ્ય થયો.૩૦ हिन्दी:- इसप्रकार उसने निश्चय किया तथा वहाँ रात बिताकर दमयंती के जागने का समय होते ही नलराजा वहाँ से अदृश्य हो गया प्र. मराठी:- असा निश्चय करून व तेथे रात्र घालवून दमयंतीची जागे होण्याची वेळ होताच नलराजा तेवून अश्व झाला. // 302 / / English - So having decided, he spent the night and at dawn when it was time for Damyanti to wake up, Nal disappeared from there. तत: कुकुमरागाया-मिव प्राच्यां प्रियागमे / / प्रभाप्रकाशवेलायां भैमी स्वप्ने व्यलोकयत् // 30 // अन्वय:- ततः प्रियागमे कुछमरागायाम् प्राच्यां इव प्रभाप्रकाशवेलायां भैमी स्वप्ने व्यलोकयत // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust