________________ OROPHASINARBARARIANRARISRORIS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSANRASIANRASuswaswade हिन्दी :- फिर सभी राजाओं ने (परस्पर) विचार-विमर्श कर के उस महापराक्रमी नलराजा का अर्धभरतखंड के राज्य पर उसी समय वासुदेव के समान राज्याभिषेक किया। // 154 // मराठी :- नंतर सर्व राजांनी (परस्पर) विचार करून महापराक्रमी नलराजाला अर्षभरतखंडाच्या राज्यावर त्याच वेळेला वासुदेवाप्रमाणे राज्याभिषेक केला. // 154 / / English - Them all the Kings, having thought among themselves, coronated this gallant and brave King Nal as the chef of half of Bharat schetra, just as the cornation of the graet King Vasudev had taken place. नलोऽनलसमानौजाः, कोशलायामथैयिवान्। अपूजि राजभिः सर्वै - धनर्माङ्गलिकीकृतः॥१५५॥ अन्वय:- अथ अनलसमानौजा: नल: कोशलायाम् ऐयिवान् / सर्वैः राजभिः मालिककृतैः धनैः अपूजि // 15 // विवरणम् :- अथ अनलेन अग्रिना समानम् ओजः यस्य स: अनलसमानौजा: अग्रिसदृशतेजा: नल: कोशलायां नगर्याम् ऐयिवान् आगतवान् / सर्वैः अखिलैः राजभिः नृपः मजलं प्रयोजनं येषां तानिमालिकानिमाजलिकानि कृतानि माङ्गलिककृतानि तै: मालिककृतैः धनैः वित्तै: अपूजि अपूज्यत॥१५॥ सरलार्थ :- अग्रिसमानतेजा: नलनृपः कोशलावाम् आगतवान् / सर्वे: राजभिः मालिककृतेः पनेः अपूज्यत / / 155|| ગુજરાતી :- પછી અસિમાન તેજવાળો નારાજ કોશલાનગરીમાં આવ્યો, ત્યારે સઘળા રાજાઓએ મંગલરૂપ દ્રવ્યો વડે તેની पूरी // 15 // हिन्दी :- फिर अग्निसमान तेजवाला नलराजा कोशलानगरी में आया, तब सभी राजाओं ने मांगलिक द्रव्य से उन की पूजा की। APFFFFFFFFFEELFAREFREE Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.