________________ andeshARISHNANGARHश्रीजयशेखरसूरिविरचितं श्रीनलक्ष्मयन्तीचरित्रम् Reserveerseased विवरणम :- एवं कथम्बराजर्षि स्तुत्वा तस्य स्तुतिं कृत्वा तस्य सत्त्वं तत्सत्त्वं तत्सत्त्वेन रजित: सत्सत्त्वरअित: तदबलेन प्रसन्न: . नलः तस्य कवम्बनृपस्य पुत्रं तत्पुत्रं जयशक्तिम् एव तस्य राज्यं तद्राज्यं तस्मिन् तव्राज्ये अतिष्ठिपत् अस्थापयवा॥१५३॥ सरलार्थ :- एवं कदम्बमुजि स्तुत्वा तदबलेन प्रसन्न: नलनृपः तत्कदम्बमुनिपुत्रं जवशक्तिमेव तदाज्ये अस्थापयत्।।१५।। ગજરાતી:- એવી રીતે કદંબરાજર્વિની અતિ કરીને, તેના પરાક્રમથી ખુશી થયેલા તેનલરાજાએ તેના પુત્ર જયશક્તિને તેના . રાજ્ય પર સ્થાપન કર્યો. 153aaaa. हिन्दी:- इस प्रकार उस कदंबराजर्षि की स्तुति कर के, उस के पराक्रम से खुश होकर नलराजा ने उसके पुत्र जयशक्ति को ही उस के राज्यपर स्थापित किया॥१५३॥ . पराठी:- याप्रकारे त्या कदंबराजर्षीची स्तुति करून त्याच्या पराक्रमाने खुश झालेल्या नलराजाने त्याच्या पुत्रालाच त्याच्या गादीवर बसविले. // 15 // ___English :- In this way, King Nal praised the monk (Kadam) for such a herioc deed and placed his son Jaishakti on the throne, in his place. नलोऽप्यालोच्य नि:शेषैः, प्रभूष्णुर्विष्णुवन्नृपैः॥ भरतार्धस्य साम्राज्ये, तदानीमभ्यषिच्यत॥१५४॥ अन्धय:- नि:शेषैः नृपै: आलोच्य प्रभूष्णु: नल: अपि भरतार्धस्य साम्राज्ये तदानीं विष्णुवत् अभ्यषिच्यत॥१५॥ विवरणम् :- निःशेषैः अखिलैः नृपैः आलोच्य विचार्य प्रभूष्णुः समर्थः नल: अपि भरतस्य अर्थ भरतार्थ तस्य भरतार्थस्य सम्राज: भाव: साम्राज्यं तस्मिन् साम्राज्ये तदानीं विष्णुना तुल्यं विष्णुः इव इत्यर्थ: अभ्यषिच्यत अभिषिक्तः॥१५॥ सरलार्य :- अखिले: नृपैः विचार्य समर्थः नल: अपि भरतार्पस्य साम्राज्ये तदानीं विष्णुः इद अभिषिक्तः / / 154 // ગુજરાતી:- પછી સર્વ રાજાઓએ (પરપસ્પર) વિચાર કરીને તે મહાપરાકભી નલરાજનો અર્ધભરતખંડના રાજ્ય પર તે જ વ વાસુદેવની પેઠે રાજ્યભિષેક કર્યો. 154)