________________ 2009GRAANAARANAMRATASAAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRAImeselesentendea तं या दृष्टा नल: स्माह, जितोऽस्मि सुभट त्वया। त्यादुपात क्षामां येना, नाहीतुमहं क्षमः // 152 // मान्मय :- संच दृष्टवा नल: आठ स्त्र हे सुभट! त्वया जित: अस्मि येन त्वदुपात्तां क्षमाम् अहं ग्रहीतुं न क्षमः॥१५२॥ विवरणम् :- तं कदम्बमुनि वृष्टवा अवलोक्य नलनप: आह ब्रवीति स्म। हे सुभट | त्वया अहं जित: अस्मि। येन त्वया उपात्ता गृहीतां क्षमाम् अहं ग्रहीतुंन क्षमः न समर्थः॥१५२॥ सरतार्थ :- तं मुनिं निरीक्ष्व नलनृपः ब्रवीति स्म-हे सुभट / त्वया अहं जित: अस्मि / वेन त्ववा गृहीतां क्षमाम् अहं ग्रहीतुं न शक्तोस्मि।।१५।। ગુજ૨ાતી :- પછી તે કદંબમનિને જોઈને નલરાજાએ તેમને કહ્યું કે, હે વીરશિરોમણિ મને જીતી લીધો છે, કેમકે મેં સ્વીકારેલી ક્ષમાને ધારણ કરવાને હું સમર્થનથી. ૧૫રા हिन्दी :- फिर कदंबमुनि को देखकर नलराजा ने उन्हे कहा कि, हे वीरशिरोमणिआपने मुझे जीत लिया, क्यों कि आपने जिस प्रकार क्षमा का स्वीकार किया है, उसे मैं ग्रहण करने में समर्थ नही हूँ॥१५२॥ भाराठी :- मग त्या कदंबमुनीला पाहन नलराजा म्हणाले की, हे वीरशिरोमणे। आपण मला जिंकले आहे कारणकी तुम्ही स्वीकार केलेल्या क्षमेला धारण करण्यास मी समर्थ नाही. // 152|| English :- Then seeing the monk (Kadam), King Nal said to him, by addressing him as stalwart and a gallant king, that, he (Kadam) had won the battle, because he (Nal) wouldn't have been able to ask for forgiveness in this unique fashion. But Nal says that he is not capable to do this unique deed. . एवं कदम्बराजर्षि, स्तुत्वा तत्सत्वरचितः। तत्पुत्रमेव तद्राज्ये, जयशक्तिमतिष्ठिपत्॥१५३॥ अन्यथ: एवं कदम्बराजर्षि स्तुत्वा तत्सत्त्वरजित: तत्पुत्रमेव जयशक्तिं तद्राज्ये अतिष्ठिपत् // 153|| 她听听听听听听听听听听听听听听听听徽 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.