________________ - PROGangasansasewSSAGRAM श्रीजयशैखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRassarasangasanet भैमी तदैव तैः सार्ध, वणिक्साघुशतापसैः॥ किमेतदिति जिज्ञासुः शैलमध्यारुरोह तम्॥४०॥ अन्वय:- तदैव भैमी किम् एतद् इति जिज्ञासुः तै: वणिक्सार्थेशतापसै: साधं तं शैलम् अध्यारुरोह॥४०॥ Songs विवरणम:- तदा एव तस्मिन् समये भीमस्य अपत्यंस्त्री भैमी दमयन्ती किम् एतद् इति एवं ज्ञातुम् इच्छ: जिज्ञासः सार्थस्य ईश: सार्थेश: वणिजश्च सार्थेशश्चतापसाश्चवणिक्सार्थेशतापसा: तैः वणिक्सार्थेशतापसै: साधं सहतं शैलं पर्वतम् अध्यारोह अध्यारोहत।।४०॥ सरलार्य :- तस्मिन् व समये दमयन्ती किम् एतद इति जिज्ञासुः तैः वणिक्साघुशतापसैः सह तं पर्वतम् अध्याझरोह // 404|| ગુજરાતી:- તે જ વખતે તે દમયંતી “આ શું હશે?" એમ વિચારી તે જાણવાની ઇચ્છાથી તે વણિકો, સાર્થવાહ તથા તાપસી समितपत ५२२१बाजी. // 404 // ती :- उस समय वह दमयंती, "यह क्या होगा?" यह जानने की इच्छा से व्यापारी, सार्थवाह और तापसो के साथ पर्वत पर चढने लगी! // 40 // मराठी :- त्या वेळेला ती दमयंती, "हे काय?" हे जाणण्याच्या इच्छेने त्या व्यापारी, सार्ववाह आणि तापस यांच्याबरोबर पर्वतावर चट् लागली. // 404|| English - Damyanti then, in order to find out the root cause of all this din began to climb the mount, along with the campers, bussinessmen and the medicants.