________________ poprdessnopoderaepde श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Wardeduseddessedapadle Sati तत्रादृश्यत तैः सिंहकेशरिव्रतिनस्तदा। केवलोत्पत्तिमहिमा, क्रियमाण: सुरासुरैः॥४०५॥ अन्वय:- तदा तत्र समये तैः सिंहकेसरिवतिन: सुरासुरैः क्रियमाण: केवलोत्पत्तिमहिमा अदृश्यत॥४०५॥ विवरणम् :- तदा तस्मिन् समये तत्र तस्मिन् पर्वते तै: दमयन्तीवणिक्सार्थतापसै: सिंहकेसरिखतिन: सिंहकेसरी एवं व्रतमस्यास्तीति व्रतीमनि: तस्य सिंहकेसरिणतिन: सिंहकेसरिनाम्न: मुनेः सुराश्च असुराश्च सुरासुरा:तैःसरासरैः क्रियमाण: विधीयमान: केवलस्य उत्पत्तिः केवलोत्पत्तिः केवलोत्पत्ते: महिमा अदृश्यत अवालोक्यत॥४०५॥ सरलार्थ :- तदा तत्र तैः सिंहकेसरिमुनेः सुरासुरैः क्रियमाणः केवलोत्पत्तिमहिमा अदृश्यता॥४०५।। ગુજરાતી:-તે વખતે ત્યાં તેઓએ સિંહકેથરીનામના મુનિરાજનો, દેવો તથા દાનવોએ મળીને ઉજવાતો,કેવલજ્ઞાનની ઉત્પત્તિનો મહિમા નિહાળ્યો. ૪૦પા. 卐 हिन्दी :- वहाँ उन्होने सिंहकेशरी नामक मुनिराज का देवो और दानवो द्वारा मिलकर किया जानेवाला ऐसा केवलज्ञान की उत्पत्ति का महिमा देखा // 405 // मराठी:- तेव्हा त्या पर्वतावर त्यांची सिंहकेशरी नावाच्या मुनीला केवलज्ञान प्राप्त झाल्यामुळे देव आणि दानवांकडून साजरा केला जात असलेला केवलज्ञानोत्पत्तीचा महिमा महोत्सव पाहिला. // 405|| PREnglish :- Then as they reached on top of the mount, they sawa monk in meditation named Sinhakesari, who had just attained Supreme knowldge. They then began the religious oustries of veneration and devotion towards the monk. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust