________________ REPBABoresaHEARN श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SRESISTERTAIRohresengessehrestedronge विवरणम्:- तत् तस्मात्नाथ स्मशानेन तुल्यं स्मशानवत् अरण्यं वनं हित्वा त्यक्त्वा तत्र तस्मिन् ग्रामे गम्यताम् / येनग्रहस्य अन्त: गृहान्तः एव निर्गता भी: येभ्यः येषां व ते निर्भीकास्तैः निभीक भयरहितैः सुखम् एव सौख्यं तेन सौख्येन सुप्यते।२५५॥ सरलार्य :- तस्मात् हे नाथ स्मशानेन तुल्वम् अरण्वं त्यक्त्वा तस्मिन् वामे गम्यताम् / चेन गृहान्तः एव भवरहितैः सौम्येन सुप्यते // 255|| ગજરાતી માટે સ્વામી!સ્મશાન જેવા આ જંગલતને આપણે તે ગામમાં જઈએ, કે જેથીમાં આપણે નિર્ભયપણે સુખે. सुशी . // 25 // हिन्दी.. इसलिये हे स्वामी / स्मशानसमान इस जंगल को छोड कर हम उस गाँव मे जायेंगे, वहाँ किसी घर के अंदर निर्भयतासे, सुखचैन से सो जायेंगे। // 255 // मराठी:- त्वासाठी हे स्वामी। वा स्मशानासारख्या जंगलाला सोहन आपण त्या गावी जाऊ की, ज्यामुळे तेथे कोणाच्या तरी घरी आपण निर्भयपणे सुखाने झोप. // 255|| English - So, she told her husband that they should leave this forest which seemed like a graveyard to her. and go to the village and go to somebody's house and have a nap with utmost bliss and a heart which is at peace. नलोऽवादीदरण्ये हि, ग्रामोनास्त्यत्र कातरे॥ मिथ्यादृशामयं किन्तु, तापसानामिहाश्रमः // 256 // अन्यय:- नल: अवादीत् कातरे / अत्र अरण्ये ग्राम: नास्ति। किन्तु अयं मिथ्यावृशां तापसानाम् सह आश्रमः अस्ति // 256 // विवरणम:- नल: अवादीत् अवदत् - कातरे भयभीते / अत्र अस्मिन् अरण्ये विपिने ग्राम: नास्ति। किन्तु अयं मिथ्या दृक् येषां ते मिथादृशः तेषां मिथ्यादृशाम् / तापसानाम् इह आश्रमः अस्ति॥२५६॥ P.P.AC. Gund sporespressorisanusand r eduseduserseases8888RIBRO