________________ Dre zsRTISARTANTRISSAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sssehrestoresearsurangases de EFFFFFFFFFFFFFFLINE राज्याभ्रंशप्रहारार्ति * मप्यजानन्निवौजसा॥ उच्चखान तमाश्वेव, पद्मनालमिव द्विपः // 204 // अन्यय:- द्विप: पधनालम् इव राज्यभ्रंशप्रहारार्तिम् अपि अजानन् इव नल: ओजसा तम् आशु एव उच्चखान // 20 // विवरणम् :- द्वाभ्यांशुण्डामुखाभ्यां पिबति इति द्विप: बिरदः, पद्मस्य नालं पद्मनालं यथा आशुझटिति उत्खनति तथा राज्यात् भ्रंश: राज्यभ्रंशः। राज्यभ्रंशः एव प्रहारः राज्यभ्रंशप्रहार: राज्यभ्रंशप्रहारार्तिम् अपिनजानन् अजानन श्वनल: ओजसा तेजसा तं स्तम्भम् आशु शीघं झटिति एव उच्चखान उत्खातवान् // 20 // सरलार्थ :- यथा गज: पद्मनालम् उत्खनति तथैव राज्यभ्रंशप्रहारार्तिम् अपि अजानन् इव नल: तेजसा तम् स्तम्भं झटिति एव उत्खातयामास / / 204 / / ગુજરાતી:- હાથી જેમ કમળની દાંડીને ઉખેડી નાખે તેમ રાજ્યનાસાગરૂપી પ્રહારની પીડાને પણ નહી જાણતા એવા નલરાજાએ (પોતાના) બળથી તે સ્તંભને એકદમ ઉખેડી નાખ્યો. 204 हिन्दी :- हाथी जैसे कमल उखाड देता है वैसे राज्य के त्यागरूपी प्रहार की पीडा को भी नही जानते हुए नलराजाने बलपूर्वक उस स्तंभ को एकदम उखाड दिया // 204 // मराठी :- हत्ती जसा कमळाच्या देठ उखडून टाकतो. त्याप्रमाणे राज्य नाश होण्याच्या प्रहाराची पीहा जणूकाव न जाणताच राजाने आपल्या तेजाने तो स्तंभ उखड्न टाकला. // 204 / / English :- Just as an elephant plucks of a lotus in the same way by having no problems, King Nal rooted out the pillar just as easily as the elephant. तथैवारोपयामास, पुनस्तत्रैव तं नलः॥ महौजस्त्वप्रकाशाय, कीर्तिस्तंभमिवात्मनः॥२०५॥ अन्वय:- महौजस्त्वप्रकाशाय आत्मन: कीर्तिस्तम्भम् इव तं नल: पुन: तत्रैव तथैव आरोपयामास // 205 // PP Ad Gunratnasuri MS