________________ ONPARISHORTARORABARINA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANSARASTRASANBRUPTA B विवरणम् :- महत् ओजः यस्य सः महोजा: / महौजसः भाव महौजस्त्वम्। महौजस्त्वस्य प्रकाश: महौजस्त्वप्रकाश: तस्मै महौजस्त्वप्रकाशाय आत्मन: महौजस्त्वं प्रकशयितुम् आत्मन: कीर्ते: स्तम्भः कीर्तिस्तम्भःतंकीर्तिस्तम्भम् इवतं स्तम्भ पुन: तत्र एव तस्मिन् स्थाने एव तथा एव पूर्ववत् आरोपयामास आरोपयत् // 205 // सरलार्थ :- महौजस्त्वप्रकाशाय आत्मनः कीर्तिस्तम्भम् इव तं नल: पुन: तस्मिन् एव स्थाने पूर्ववत् आरोपयत्।।२०५।। ગુજરાતી:- (પછી) પોતાના બલિરુપાણાને જાહેર કરવામાટે જાણે પોતાના કીર્તિસ્તંભને સ્થાપન કરતો હોય તેમ નલરાજાએ તે ખંભને પાછો ત્યાં જ ફરી સ્થાપિત કર્યો. ૨૦પા हिन्दी :: फिर खुद के बलिष्ठपन को जाहीर करने के लिये, अपने कीर्तिस्तंभ के समान नलराजा ने उस स्तंभ को वापस वहाँ पहेले के समान स्थापीत किया। // 205 // मराठी:- नंतर स्वत:चा बलिष्ठपणा जाहीर करण्याकरिता जण काय स्वत:च्या कीर्तिस्तंभाप्रमाणे तो स्तम्भ नलराजाने पुन्हा त्याच ठिकाणी स्थापन केला. // 205|| English :- To advertise his bravery and gallancy he uprooted the pillar and placed it back in the place which seemed that he wanted to advertise his name and fame. तच्च दृष्टावदन् पौरा, अहो ऊर्जस्वलो नलः॥ ईदृशस्याप्यवस्थेयं, किंचास्तं याति नार्यमा // 206 // अन्यय:- तद् दृष्ट्वा पौरा: अवदन्-अहो नल: ऊर्जस्वलः अस्ति। ईदृशस्य अपि इयम् अवस्था वर्तते अर्यमा किं अस्तं न याति। विवरणम् :- तद् च दृष्ट्वा निरीक्ष्य पौरा: नगरजना अवदन् ऊदुः-अहो। नल: ऊर्ज: बलम् अस्य अस्ति इति ऊर्जस्वल: बलवान अस्तिा ईदृशस्य बलवत्त: नलस्य अपि इयम् अवस्था दुरवस्था जाता अर्यमा दिवाकरः किं अस्तं न याति। सूर्यास्त: किं नभवति / यथा तेजस्विनोऽपि सूर्यस्यास्तोभवति। तथा बलवतोऽपि नलस्येयं दुरवस्था जाता। अत्र किमप्याश्चर्य नास्ति Jun Gun Aaradhakrust PP.AC.Gunratnasuri M.S.