SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Rewarrieasursensivervieweश्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Navsamvaadasdesessagesantrvasna tandar मराठी:- तिला पाहुन गांधारं पण लगेच भीतीने आणि संभ्रमाने म्हणाला की, "हे पिंगला हे पिंगला अजून पण जोपर्यंत श्वासोच्छवास आहे तोपर्यंत हे लतापाश तोड्न टाका तोहन टाक। मग पिंगलने पण एकदम धावत जाऊन ते पाश तोहून टाकले तेव्हा दमयंती मच्छित होऊन जमिनीवर पडली."||७९.१।।... English:- Seeing this Ghandar screamed at Pingal in fright asking him to run and cut of the creeper till her life still respires for breath. Them Pingal ran and cut of the creeper. Damyanti thus fell down unconscious. " . ... .. गान्धार: स्माह नन्वेषा पिङ्गल प्रियमात्मनः॥ विपत्स्यते पश्यन्ती तत्सार्थपतयेऽधुना // 792 // अर्व्यतेऽसौ समुत्माटूय येनाप्नोतीप्सितं क्रमात्॥ इत्युक्त्वा ती तथा कृत्वा निष्क्रान्तौ रङ्गभूमितः // 793 // अन्वय:- गान्धार: आह स्म-हे पिङ्गल। ननु एषा आत्मन: प्रियम् अपश्यन्ती विपत्स्यते। तत् अधुना सार्थपतये--(७९२) असौ समुत्पाट्य अर्यते। येनकमात् ईप्सितम् आप्नोति। ईत्युक्त्वा तौ तथा कृत्वा रणभूमित: निष्क्रान्तौ॥७९॥ विवरणम्:. गान्धारः आह स्म-ब्रवीति स्म। हे पिजला ननु एषा वमयन्ती आत्मन: प्रियं नलं न पश्यन्ती अपश्यन्ती विपत्स्यते को मरिण्यति। तत् तस्मात् कारणात् अधुननाइदानीम् (792) असौ दमयन्ती समुत्पादय सार्थस्य पत्ति: सार्थपतिः, तस्मै सार्थपतये अय॑ते वीयते। बेनक्रमात् आमुमिष्टमीप्सितमाप्नोति लभते। इति इत्थमुक्त्वा तौगान्धारपिङ्गलौ तथा कृत्वा दमयन्तीं समुत्पादय सार्थपतये रजस्य भूमि, रणभूमिः, तस्याः रणभूमेः निष्क्रान्तौ अपक्रान्तौ // 793 // ગુજરાતી - ત્યારે ગાંધારે કહ્યું કે હે પિંગલા આ દમયંતી ખરેખર પોતાના સ્વામીને નહીં લેવાથી મરણ પામશે, માટે હવે આને , ઉપાડીને સાર્થપતિને સોંપીએ કે જેથી તે અનકમે પોતાનું વાંછિત મેળવશે. એમ કહી તેઓ તેમ કરી રંગભૂમિમાંથી નીકળી ગયા. ચાલવા યુએ . ' माहे पिजला ननु एषा वमयी दमयन्ती समुत्पादय सामान्धारपिङ्गलौ तथा कृत्व S
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy