________________ OnewsagessandeeBasneीजयशेखरसूरिविरचितं श्रीनलवणयन्तीचरित्रम् PVARANPasesahasranasistePeeg गान्धार: स्माह तां वीक्ष्य सद्य: सभयसम्भ्रमम्॥ श्वसित्यधाप्यसौ यावदये पिङ्गलपिङ्गल // 79 // * छिन्द्धि छिन्द्धि लतापाशं पिजलो रभसादथ॥ धावित्वा छेदयेत्पाशं वैदर्भी मूर्छिताऽपतत् // 79 // . अन्वयः- तां वीक्ष्य गान्धारः सद्य: सभयसम्भ्रमः आह स्म - हे पिङ्गल! हे पिङ्गल! अद्यापि असौ यासव् श्वसिति(७९०) तावत् लतापाशं छिन्द्धि छिन्छिा अथ पिङ्गल: रभसात् धावित्वा यावत् पाशं छेदयेत् तावत् वैदर्भी मूच्छिता अपतत् // 79 // विवरणम:- तांदमयन्तीं वीक्ष्य गान्धारः सद्यः एव भयं च सम्भ्रमश्च भयसम्भ्रमौ। भयसम्भ्रमाभ्यां सह सभयसम्भ्रमः आह स्म ब्रवीति स्म।हे पिङ्गला हे पिङ्गला अद्यापि असौ दमयन्ती यांवत् श्वसिति तावत् (790) त्वं लतायाः पाश: लतापाश:,तं लतापाशं छिन्छि। त्वरया अथ अनन्तरं पिङ्गल: रभसात् वेगात धावित्वा यावत् पाशं छेदयति तावत् - वैदर्भस्यापत्यं स्त्री विदर्भराजपुत्री दमयन्ती मूछी अस्या: सजाता इति मूर्छिता सती अपतत् // 79 // सरलार्थ:- तां दमयन्तीं वीक्ष्य गान्धारः भवसम्भ्रमाभ्यां सह सय: अब्रवीत् - हे पिङ्गल! अयापि असौ दमयन्ती यावत् श्वसिति - ॥७९॥तावदेव त्वं त्वरया लताकाशं छिन्छि। ततः पिगल: वेगेन पावित्वा यावत् लतापाशं छेदयति तावत् विदर्भराजपुत्री मूर्छिता सती भूमौ अपतत्॥७९१|| ગુજરાતી:- તાણીને જોઈને ગાંધાર પણ તરત ભય અને સંભ્રમથી બોલ્યો કે, હે પિંગલ! હે પિંગલા હજુ પણ જ્યાં સુધી આશ્વાસ છે લે છે ત્યાં સુધી 790 આલાપાશને તોડી નાખ તોડી નાખ. પછી પિંગલે પણ એકદમ દોડીને તે પાચ તોડી નાખ્યો. ત્યારે દમયંતી મૂછ પામીને પડી ગઇ. II791 યુગ્મ हिन्दी :- उसको देखकर गांधार भी तुरंत भय और भ्रम से बोला कि, "हे पिंगल! हे पिंगला अभी भी जहाँ तक श्वासोच्छवास है, वहाँ तक लतापाश को तोड डाला तोड डाला फिर पिंगलने भी जल्दी दोडकर उस पाश को तोड डाला। तब दमयंती मूर्छित . होकर गिर पडी।।७९१॥ OFFEEEEEEEEEEEEEELFASE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust