________________ Qse ASANSasursengueRASARSAJश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sodessagespecessageseparavandana Beeg मराठी :- सूर्योदय होताच रथ कुंडिनपुराजवळ येऊन पोहचला, दपिपर्ण राजा पण पहल जण दमयंतीची प्राप्ति झाली अशाप्रकारे खुष झाला.।।८४०॥ English - At down, the chariot reached the gates of Kundinpur. This made the king so overjoyed that it seemed as though he had already made Damyanti his own. तदा च स्वपितु: स्वप्नपाठकस्येव भीमजा॥ स्वप्नमावदयामास निशाशेषावलोकितम् / / 841 // अन्वयः- तदा भीमजा नशाशेषावलोकितं स्वप्नं स्वप्नपाठकस्य इव स्वपितुः आवेदयामास // 841 // विवरणम:- तवा तस्मिन् समये भीमात् जायते इति भीमजा भीमपुत्री दमयन्ती निशाया: रजन्या: शेष: निशाशेषः / निशाशेष अवलोकित: निशाशेषावलोकितः, तं निशाशेषावलोकितं रात्रिशेषे अवलोकितं स्वप्नं स्वप्नस्य पाठक: स्वप्नपाठकः, तस्य स्वप्नपाठकस्य इव पितुः जनकस्य भीमराजस्य आवेदयामास अचीकथत् / / 841 // सरलार्थ:- तदा दमयन्ती रात्रिशेषे अवलोकितं स्वप्नं स्वप्नपाठकस्थ इव पितुः जनकस्य भीमराजस्य आवेदयामास कथयामास॥८४१।। ગુજરાતી:- હવે તે વખતે દમયન્તીએ પાછલી રાત્રિએ જોયેલું સ્વપ્ન જેમ પાઠકને કહી સંભળાવે, તેમ પોતાના પિતાજીને 31 मा.॥८४१॥ हिन्दी :- अब उस समय दमयंतीने पिछली रात को देखा स्वप्न जैसे रवप्नपाठक को कह सुनाते हैं उसीप्रकार अपने पिताजी को कह सुनाया।||८४१॥ मराठी:- तेव्हा दमयंतीने मागच्या रात्री पाहिलेले स्वप्न ज्याप्रमाणे स्वप्न पाठकाला सांगतो त्याप्रमाणे स्वत:च्या वडिलांना सांगितले. // 841 // English :- At that time, the previous night, Damyanti had a dream. She began telling her father about the dream just as one tells a on eirocritic. 灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“微