________________ OROPNBalNATRAPARIBarender श्रीनयशखरमरिविरचितं श्रीनगनणयन्ताचरित्रम Pendresentassodesandasengesandesire 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 साक्षादिव मया तात स्वप्नेऽद्याडदर्शि निर्वतिः॥ तया च कोशलोधानमत्रानीतं गृहाङ्गणे॥८४२॥ अन्वयः- हे तात! अघ मया स्वप्ने साक्षात् इव निवृति: अदर्शि। तया च अत्र गृहाजळे कोशलोधानम् आनातम् // 842 // विवरणम्:- हे तात! अध मया स्वप्ने साक्षात् इव निर्वृति: नाम देवी अदर्शिी तया अत्र गृहस्य अङ्गणं गृहाङ्गणे तस्मिन् गृहाङ्गणे कोशलाया: उधानम् उपवनं कोशलोधानं कोशलोपवनम् आनीतम् इति अदर्शिी।८४२॥ सरलार्थ:- हे तात! अय मया स्वप्ने साक्षात् निवृति: अदर्शिी तथा च अत्र गृहाणे कोशलायाः ज्यानं समानीतम्, इति अदर्शि॥८४२॥ ગુજરાતી:- હે પિતાજી! મેં આજે સ્વપ્નમાં જાણે સાક્ષાત નિવૃતિ નામની દેવીને જોયાં, અને તેણીએ કોશલા નગરીનું ઉદ્યાન અહજ ઘરના આંગણામાં લાવીને મૂક્યું.૮૪રા ' हिन्दी:- हे पिताजी! मैने आज सपने में मानो साक्षात् निवृति नामक देवी को देखा, और उन्होने कोशला नगरी का उद्यान यहीं घर के आंगण में लाकर रखा। // 842 // मराठी :- बाबा। मी आज स्वप्नात जणू काही साक्षात् निवृति नावाच्या देवीला पाहिले आणि तिने कोशला नगरीचे ज्यान येथे घराच्या अंगणात आणले. असे पाहिले. // 842 // English :- She says that, sht happened to see a Goddess named Nivruti, who had bought the garden from the city of Koshala, in their courtyard. तन्मण्डनं च माकन्दमध्यारुढास्मि तगिरा।। कमलाया निवासाई कमलं चार्पयन्मम // 843 // य:- तदगिरा अहं तन्मण्डनं माकन्दम् आरुढा अस्मि / सा मम कमलाया निवासाहं कमलम् आर्पयत् // 843 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust