________________ AmongsteeIARRAM श्रीमयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SPORANRARINARREResearnPPSe24 विवरणम: तस्याः निर्वृते: गी: तद्गी:, तया तगिरा निवृतिवचनेन अहं तस्य उधानस्य मण्डनं तन्मण्डनं तदुधानाभरणं माकन्दम् आम्रवृक्षम् आरुढा अस्मि। सानिवृतिदेवी मम मां कमलाया: लक्ष्म्या: निवासाय अहं योग्य निवासाहं कमलम् आर्पयत अवदात् // 843 // सरलार्थ:- तस्याः निर्वृतिदेव्याः वचनेन अहं तद्यानविभूषणं माकन्दमारुटा। सा निर्वृतिदेवी मां लक्ष्मीनिवासयोग्यं कमलम् आर्पयत् // 843 // ગુજરાતી:- તેણીના કહેવાથી તે ઉદ્યાનનાં મંડનરૂપ અવૃક્ષ પર હું ચઢી, અને તેણીએ મને લક્ષ્મીના વાસસમું કમલ અર્પણ पु.॥८४॥ हिन्दी :- उनके कहने से मैं उस उद्यान के मंडनरूप आम्रवृक्ष पर चढी और उन्होने मुझे लक्ष्मी के निवास-योग्य कमल अर्पण किया। // 843 // मराठी:- त्या निर्वृति देवीच्या म्हणण्याप्रमाणे त्या उयानाला मंहनरूप असलेल्या आम्रवृक्षावर मी चढली तेव्हा तिने मला लक्ष्मीच्या निवासास योग्य असे कमळ अर्पण केले. // 843|| English - Then she climbed on the mango tree, that had increased the splendour of the garden and then Goddess Laxmi gave her a lotus which was fit for herself to reside in It. BEEEEEEEEEEEEEEEE पूर्वारुढो विहङ्गाभ्य पक्कपत्रमिवापतत॥ तदाकाऽववभीम: स्वप्नस्ते पुत्रि सत्फलः॥८४४॥ अन्धयः- पूर्वारुढः विहङ्गः च पक्कपत्रम् श्व अपतत् / तद् आकर्ण्य भीमः अवदत् -हे पुत्रि! ते स्वप्न: सत्फलः // 844 // विवरणम्:- पूर्वमारुढ: पूर्वारुढः विहाः पक्षी पक्कं च तत् पत्रं च पक्वपत्रम् इव अपतत् / तद् आकर्ण्य निशम्य भीमः अववत् अवोचत् - हे पुत्रि। ते तव स्वप्न: सत् सुचारु फलं यस्य सः सत्फल: सुचारुफल: भवेत्, इति // 844 //