________________ OSOPHRASHIRSANARASRPRAVAR श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम PRussehrazNewsARISHMISANYA सरलार्थ:- पूर्वमारुढ: पक्षी पक्कफलवत् अपतत् / तद् आकर्ण्य भीमः अवदत् - हे पुत्रि। तव स्वप्नः सुचारुफल: भवेत् / / 844 / / ગુજરાતી:- પછી પૂર્વે ચડેલું પક્ષી પાકાં પાંદડાંની પેઠે તે પરથી પડી ગયું, તે સાંભળીને ભીમરાએ કહ્યું કે હે પુત્રી! આ તારું सनतमस (आपना) छ.॥८४४॥ हिन्दी :- फिर पहले से बैठा हुआ पक्षी पके हुए पत्तों के समान वहाँ से गिर पडा, यह सुनकर भीमराजा ने कहा कि, "हे पुत्री! तेरा यह स्वप्न उत्तम फल देनेवाला है।"||८४४॥ मराठी:- मग त्या वृक्षावर अगोदरच चढलेला पक्षी पिकलेल्या पानाप्रमाणे खाली पडला, हे ऐक्न भीमराजाने म्हटले की, "हे मुली। हे तुझे स्वप्न उत्तम फळ देणारे आहे. 1844|| English :- She continued saying that a bird who was sitting on the branch of the tree earlier fell off like an over-riped leaf. Hearing this dream of Damyanti, King Bhim said that this dream of hess will surely give her an illustrious and an eminent fruit. .. तत्र या निवृतिर्देवी पुण्यराशिः स तेऽद्भुतः॥ कोशलैश्वर्यलाभाय कोशलोद्यानदर्शनम् // 845 // अन्यय:- तत्र तस्मिन् स्वप्ने या निर्वृति: देवी स: ते अद्भुत: पुण्यराशिः अस्ति। कोशलैश्वर्यलाभाय कोशलोधानदर्शनमस्ति卐 // 815 // विवरणम:- तत्र तस्मिन स्वप्ने या निर्वति: देवी अस्तिा सः ते तव अद्भुत: आश्चर्यकारक: पुण्यानां राशि: पुण्यराशिः सुकृतराशि: अस्ति / कोशलाया: ऐश्वर्य कोशलैश्वर्यम् / कोशलैश्वर्यस्य लाभ: कोशलैश्वर्यलाभः तस्मै कोशलैश्वर्यलाभाय) कोशलावअभवप्राप्तये कोशलाया: उद्यानं कोशलोधानम् / कोशलोधानस्य कोशलावैभवप्राप्तये कोशलाया: उद्यानं कोशलोधानम् / कोशलोद्यानस्य दर्शनं कोशलोद्यानदर्शनं कोशलोपवनदर्शनम् अस्ति।८४५॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust