SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ RedirderSaswaker(यशेस्वरमानितं श्रीनलदमयन्तीग्रिम RajesTRATARPRARTelm सरलार्थ:- तस्मिन स्वप्ने वा निर्वति: देवी सः तव अद्भुत: पुण्यराशिः अस्ति। कोशलावाः ज्यानस्य दर्शनं कोशलाया: ऐश्वर्यप्राप्ति योतयति।।८४५|| ગુજરાતી:- તેમાં જે નિવૃતિદેવી (દીઠી) તે તારા અદ્ભુત પુણ્યોનો સમૂહ જાણ, તથાકથિલા નગરીની સમૃદ્ધિની પ્રાપ્તિ માટે કોશલા નગરીના ઉદ્યાનનું દર્શન જાણવું.૮૪પા. हिन्दी :- उसमें तुमने जो निवृत्तिदेवी (देखी) वह तेरे अद्भुत पुण्य का समूह समझ और कोशला नगरी के उद्यान का दर्शन कोशला नगरी की समृद्धि प्राप्ति के लिये समझा / / 845 / / मराठी:- त्यात तु ज्या निवृत्तदेवीला (पाहीले) ते तुझ्या अद्भुत पुण्याचा समूह जाणावे, आणि कोशला नगरीच्या समृदिच्या प्राप्तिकरिता कोशला नगरीच्या उपानाचे दर्शन जाणावे. English :-He continued saying that her glimose of Goddess Nivruti, shows her marvellous and uncanny, assemblage of meritorious virtues and the glimpse of the garden of the city of Koshala shows the future attainment of profuse and exuberant prosperity of the Koshala Kingdom. 骗骗骗骗骗骗骗骗呢呢呢呢呢呢呢呢 माकन्दारोहणं चैतन्नलसङ्गमकारणम् // विशिष्टाम्भोजलाभश्च राज्यार्हतनयप्रदः / / 846 // अन्वय:- एतद् माकन्दारोहणं नलसङ्गमकारणमस्ति। विशिष्टाम्भोजलाभ: च राज्याहतनयप्रद: अस्ति॥८४६॥ विवरणम:- एतद माकन्दे आम्रवृक्षे आरोहणम् माकन्दारोहणम् आम्रवृक्षारोहणं नलस्य नलेन वा सङ्गम: नलसङ्गमः नलसङ्गमस्य कारणं नलसङ्गमकारणम् अस्ति। माकन्दारोहणं नलसङ्गमं सूचयति। अम्भसि जायते इति अम्भोज कमलम् / विशिष्टं च तद् अम्भोजं च विशिष्टाम्भोज विशिष्ट कमलम् / विशिष्टाम्भोजस्य लाम: विशिष्टाम्भोजलाभ: राज्यमहतीति राज्याहः। राज्ययोगः राजश्विासौतनयश्च राज्याहतनयः राज्यारीतनयं प्रददातीति राज्याईतनयप्रदः अस्ति। विशिष्टकमललाभ: राज्ययोग्यतनयं सूचयति // 846 //
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy