SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ RARMSARAIR esease श्रीजयशेखरसूरिविरचितं श्रीनलादमयन्तीचरित्रम् Reesaasaasaretakestatisemag सरलार्थ:- माकन्दारोहणं नलसङ्गमस्य कारणमस्ति / विशिष्टकमललाभ: राज्ययोग्यपुत्रप्रदः अस्ति / / 846 // ગજરાતી :- વળી તારું જે આમવૃક્ષ પર ચડવું થયું, તેને નલરાજાના સમાગમના કારણરૂપ જાગવું, તથા ઉત્તમ કમલની પ્રાપ્તિને शपया पुत्रने सायनारीवी .846 // हिन्दी.. फिर तेरा जो आम्रवृक्ष पर चढना हुआ उसे नलराजा के समागम का कारण समझ और उत्तम कमल की प्राप्ति को राज्यलायक पुत्र की प्राति समझा // 846 // मराठी:- नंतर तझे जे आम्रवृक्षावर चढणे नलराजाच्या समागमाचे कारण आहे. असे समज आणि उत्तम कमळाची प्राप्ति राज्याला लावक पुत्राची प्राप्ती समज.11८४६॥ English - He continued that her climb on the mango trce signifies her union with King Nal and the attainment of the auspicious lotus rignifies the atainment of an eminent son capable of a kingdom. 號騙騙听听听听听听听听%骗骗骗骗 विहङ्गपतनं राज्याद्-विभ्रंश: कूबरस्य तु॥ मिलिष्यति नलोऽद्यैव प्रगेच स्वप्नदर्शनात् // 847 // अन्वयः- विहङ्गपतनं तु कूबरस्य राज्यात् विभ्रंशः / प्रगे स्वप्नदर्शनात् नल: अध एव मिलिष्यति // 847 // विवरणम्:- विहङ्गस्य पक्षिण: पतनं विहङ्गपतनं पक्षिपतनं तु कूबरस्य राज्यात विभ्रंश: विभ्रंशनमस्ति। प्रगे प्रभाते स्वप्नस्य दर्शनं स्वप्नदर्शनं तस्मात् स्वप्नदर्शनात् नल: अघ एव मिलिष्यति // 847 // सरलार्थ:- विहास्य पतनं तु बरस्य राज्यात् विभ्रंशः अस्ति / प्रभाते स्वप्नदर्शनात् नल: अय एव मिलिष्यति // 847 / / ગુજરાતી:-પક્ષીનું જે પડવું થયું, તેને રાજ્ય પરથી બરનો ભંશ જાણવો. વળી પ્રભાતનાં સ્વપ્ન જેવાથી તને આજે જનલનો અને भेजा५५2.॥८४७॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy