________________ DOGodessesARASAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् INSTABASNBCNBRANBossodeval Side EFFFFFFFFFFFFFFFFa हिन्दी :- पक्षी का जो गिरना हुआ, उसे राज्य परसे कूबर का भ्रंशजानना, और प्रभात में सपना देखने के कारण तेरा आज ही नल . के साथ मिलाप होगा। // 847|| मराठी :- पक्ष्याचे झाडावरून पडणे बराचा राज्यभ्रंश समज आणि पहाटेच्या वेळी स्वप्न पाहिले असल्याने आजच नलराजा तुला भेटेल.॥८४७|| - . English - The fall of the bird signefies the destruction of the Kubar and the dream which is seen at dawn signifies that the revnion of Nal will take place on that very day. उपगोपुरमायासीत् दधिपर्णरथयस्तदा॥ मङ्गलाख्यः पुमानाख्यत् भीमाय तदुपागमम् / / 848 // अन्वय:- तवा दधिपर्ण: रथ: उपगोपुरम् आयासीत् / मङ्गलाख्यः पुमान् भीमाय तदुपागमम् आख्यत् // 848 // विवरणम्:- तदा दधिपर्णस्य रथ: दधिपर्णरथ: गोपुरस्य पुरद्वारस्य समीपम् उपगोपुरम् पुरबारसमीपम् आयासीत् आगच्छत् / मङ्गल: आख्यायस्य सःमङ्गलाख्य:मङ्गलनामा पुमान् पुरुष: भीमाय भीमराजाय तस्य उपागमः तदुपागमः, तं तदुपागम तस्य समीपमागमनम् आख्यत् अकथयत् // 848 // सरलार्थ:- तदा दविपर्णः पुरद्वारसमीपमागचछत् / मङ्गलनामा पुरुषः भीमाय तस्य उपागमनम् अचीकथत् / / 848 / / ગુજરાતી:- તે જ વખતે દલિપર્ણ રાજાનો રથ નગરના દરવાજા પાસે આવી પહોંચ્યો, અને મંગલનામના પુરુષે ભીમરાજને તેના આવવાના સમાચાર કહ્યા.૮૪૮ हिन्दी:. उसी समय दधिपर्ण राजा का रथ नगर के दरवाजे के पास आ पहुँचा, और मंगलनामक पुरुष ने भीमराजा को उनके आगमन का समाचार सुनाया। // 848 // मराठी :- त्याच वेळेला दविपर्ण राजाचा रथ नगराच्या दरवाजा जवळ येऊन पोहचला आणि मंगल नावाच्या पुरुषाने भीमराजाला त्याच्या येण्याचा समाचार सांगितला.।।८४८॥