________________ POORPINDuTREPARATHA श्रीजयशेस्तरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SHRANARTHARANANAGAR 196 English - At that moment, the chariot of King Dadiparna reached the gates of the city. Then a man named Mangal went to the King Bhim, to vive him, the news of the arrival. . भीमोऽप्यभिमुग्वं गन्वा तमाश्लिल्य वयग्यवत // __ आवासादिकमातिथ्यं कृत्वा तस्यातिर्थस्तथा // 849 // ॐ अन्वय:- भीमः अपि अभिमुखं गत्वा वयस्यवत् तमाश्लिष्य तथा तस्य अतिथे: आवासादिकम् आतिथ्यं कुत्वा // 849 // विवरणम्:- भीम: अपि अभिमुखं सम्मुखंगत्वायात्वा वयस्येन मित्रेण तुल्यं वयस्यवत् मित्रवत्तम् दधिपर्णम् आश्लिष्य आलिङ्ग्य तथा तस्यन विधने तिथि: यस्य सः अतिथि: तस्य अनिथे: प्राधुर्णिकस्यवधिपर्णस्य आवास: आयौयस्यतआवासादिकम आतिथ्यमतिथि सत्कारं कृत्वा विधाय...॥८४९॥ सरलार्थ:- भीमराजः अपि अभिमुखं गत्वा मित्रवत् तं दपिपर्णमाश्लिष्यत् आलिङ्गत्। तस्य अतिथेः आवासादिकम अतिषिसत्कारमकरोत ||848 // ગુજરાતી:- ત્યારે ભીમરાજાએ પણ તેની સન્મુખ જઈને, તથા મિત્રની પેઠે તેને આલિંગન કરીને, તેમનો સત્કાર કરીને આવાસ વગેરેનો પ્રબંધ કર્યો.i૮૪૯ हिन्दी :- तब भीमराजा ने भी उनके सम्मुख जाकर, मित्र के समान उनको आलिंगन किया और उन अतिथियों के लिये आवास आदि का प्रबंध किया // 849 // मराठी:- तेव्हा भीमराजाने पण त्यांना सामोरे जाऊन मित्राप्रमाणे आलिंगन दिले आणि त्या पाहण्यांच्या निवासादिकाची व्यवस्था करून सत्कार केला.11८४९|| English :- Then King Bhim went to them and clasped them in a warm embrace and welcoming them, made arrangements for their comfortable stay, in his kingdom. 眾騙騙騙騙騙騙騙騙騙騙騙騙騙 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust