SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ POORPINDuTREPARATHA श्रीजयशेस्तरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् SHRANARTHARANANAGAR 196 English - At that moment, the chariot of King Dadiparna reached the gates of the city. Then a man named Mangal went to the King Bhim, to vive him, the news of the arrival. . भीमोऽप्यभिमुग्वं गन्वा तमाश्लिल्य वयग्यवत // __ आवासादिकमातिथ्यं कृत्वा तस्यातिर्थस्तथा // 849 // ॐ अन्वय:- भीमः अपि अभिमुखं गत्वा वयस्यवत् तमाश्लिष्य तथा तस्य अतिथे: आवासादिकम् आतिथ्यं कुत्वा // 849 // विवरणम्:- भीम: अपि अभिमुखं सम्मुखंगत्वायात्वा वयस्येन मित्रेण तुल्यं वयस्यवत् मित्रवत्तम् दधिपर्णम् आश्लिष्य आलिङ्ग्य तथा तस्यन विधने तिथि: यस्य सः अतिथि: तस्य अनिथे: प्राधुर्णिकस्यवधिपर्णस्य आवास: आयौयस्यतआवासादिकम आतिथ्यमतिथि सत्कारं कृत्वा विधाय...॥८४९॥ सरलार्थ:- भीमराजः अपि अभिमुखं गत्वा मित्रवत् तं दपिपर्णमाश्लिष्यत् आलिङ्गत्। तस्य अतिथेः आवासादिकम अतिषिसत्कारमकरोत ||848 // ગુજરાતી:- ત્યારે ભીમરાજાએ પણ તેની સન્મુખ જઈને, તથા મિત્રની પેઠે તેને આલિંગન કરીને, તેમનો સત્કાર કરીને આવાસ વગેરેનો પ્રબંધ કર્યો.i૮૪૯ हिन्दी :- तब भीमराजा ने भी उनके सम्मुख जाकर, मित्र के समान उनको आलिंगन किया और उन अतिथियों के लिये आवास आदि का प्रबंध किया // 849 // मराठी:- तेव्हा भीमराजाने पण त्यांना सामोरे जाऊन मित्राप्रमाणे आलिंगन दिले आणि त्या पाहण्यांच्या निवासादिकाची व्यवस्था करून सत्कार केला.11८४९|| English :- Then King Bhim went to them and clasped them in a warm embrace and welcoming them, made arrangements for their comfortable stay, in his kingdom. 眾騙騙騙騙騙騙騙騙騙騙騙騙騙 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy