________________ ARomeoparaswiporiesश्रीयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SATT A RANEFFEELESEEEEEET ऊचे भीमोऽस्ति कुब्जस्ते सूपकृत् सूर्यपाकवित्।। अस्त्याश्चर्याय सा वार्ताऽप्यधुनाकारयाशु तम् / / 850 // अन्यय:- भीमः ऊचे - सूर्यपाकवित् कुब्ज: ते सूपकृत् अस्ति / सा वार्ता अपि आश्चर्याय अस्ति / अधुना तम् आशु आकारय // 850 // विवरणम:- भीम: ऊचे जगाद - सूर्यपाकं वेत्तीति सूर्यपाकवित् कुब्ज: ते तव सूपं करोतीति सूपकृत् सूदः अस्ति। सा वार्ता अपि आश्चर्याय विस्मयाय अस्ति। अधुना इदानीं तमाशु शीघ्रम् आकारय आंवय // 850 // सरलार्थ:- भीमः अवदत् - सूर्यपावित् कुजः तव सपकाः अस्ति। इति वार्ताऽपि विस्मयं जनयति। अधुना तं शीग्रम् आहृव // 850 // ગુજરાતી:- પછી તેને કહ્યું કે, સૂર્યપાક રસોઇ જાણનારો કુw, જે તમારો રસોઈઓ છે, તે હકીકત .આશ્ચર્યકારક છે, માટે તેને तुर (ASI) मोडापो.॥४५॥ हिन्दी:- फिर भीमराजा ने कहा कि, सूर्यपाक रसोई जाननेवाला कुब्ज जो तुम्हारा रसोइया है, वह हकीकत आश्चर्यजनक है, इसलिये तुम (उसे) तुरंत बुलाओ।।।८५०॥ मराठी:- भीम राजा म्हणाला, मर्यपाक जाणणारा कुब्ज तुझा स्वयंपाकी आहे. ही बातमी आश्चर्यकारक आहे. आता त् त्याला लवकर बोलावून घे.।।८५०॥ English - Then King Bhim asked the King Dadiparne to call the hunch-back, who can prepare delicious food from solar l'ays which makes him amazing and marvelous. दधिपर्णगीरा तत्र चक्रे कुब्जोपि तत्क्षणात्।। सूर्यपाका रसवती सुधारसमयीमिव / / 859 // अन्यय:- तत्र कुब्ज: अपि दधिपर्णगिरा तत्क्षणात् सुधारसमयीमिव सूर्यपाका रसवती चक्रे // 851 //