________________ ARREARRANARRIERevende श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRITERARoseases विवरणम्:- तत्र कुब्ज: अपि दधिपर्णस्य गिरा वचनेन तत्क्षणात् सुधाया: रस: सुधारसः। सुदारसस्य विकारः सुधारसमयी, तां सुधारसमयीम् इव सूर्ये पाक: यस्या सासूर्यपाका, तां सूर्यपाका रसा:मधुराम्लादय: षडरसा:मस्यांसन्तीति रसवती, तां रसवतीं चक्रे // 45 // सरलार्थ:- तत्र कुब्जः अपि दविपर्णस्य वचनेन तत्क्षणात सुधारसमवीं रसवती चकार / / 851 / / ગુજરાતી:- પછી ત્યાં મુજે પણ તેજ ઘણે દધિપર્ણ રાજના કહેવાથી અમૃતરસમય સૂર્યપાક રસોઈ બનાવી.u૮૫૧ हिन्दी:- फिर वहाँ कुब्ज ने उसी क्षण दधिपर्ण राजा के कहने से अमृतरस समान सूर्यपाक रसोइ बनाई। // 851 // मराठी :- नंतर तेथे कुब्जाने त्याच क्षणी दधिपर्ण राजाच्या म्हणण्याप्रमाणे जण अमृत रसाने परिपूर्ण सूर्यपाक स्वयंपाक बनविला. // 851 // English - Then on the request of king Dadiparne the hunchback, prepared delicious food from solar says, which tasted like ambrosia. __ दधिपर्णस्ततो भीमभूभुजं सपरिच्छदम्॥ भोजयामास ते ज्यैर्देवानामपि दुर्लभैः॥८५२॥ अन्वयः- तत: दधिपर्ण: देवानामपि दुर्लभै: भोज्यैः सपरिच्छदं भीमभूमुजं भोजयामास // 852 // विवरणम्:- ततः तदनन्तरं वधिपर्ण: नृपः देवानाम् सुराणाम् अपि दु:खेन लभ्यन्ते इति दुर्लभानि, तै: दुर्लभैः भोक्तुं योग्यामिभोज्यानि, तै:भोज्यैः भोज्यपदार्थ: परिच्छवेन सहवर्ततेऽसौ सपरिच्छवः, तं सपरिच्छदं सपरिवारं भुवं भुनक्ति भुक्ते वा भूभुक् / भीमः एव भूभुक् - भीमभूभुक, तं भीमभूभुजं भोजयामास // 852 // सरलार्थ:- तदनन्तरं दयिपर्णः नृपः देवानामपि दुर्लभः तैः भोज्यपदापैः सपरिवार भीमनृपं भोजयामास / / 852 / / ॐ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.