________________ ORIGANGANAGRAAGRAARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPATRAPAHARASHTRA ગુજરાતી:- પછી રાજાએ માગણી કર્યાથી જે તેને અશ્વવિદ્યા આપી, અને તેની પાસેથી તેણે ફલસંખ્યાની વિદ્યા ગ્રહણ 30.10380 हिन्दी :- फिर राजा द्वारा अश्वविद्या की मांग करने से कुब्ज ने उनको अश्वविद्या दी और उनके पास से उसने फल संख्या की विद्या प्राप्त की।।८३९॥ . मराठी :- मग राजाने मागणी केल्याने कुब्जने त्यांना अश्वविया दिली, आणि राजाकडून त्याने फळसंख्येची विया वाहण केली.11८३९|| . . English - Then on the request of the King the hunch-back gave him the knowledge of horcemanohip and in turn attained the knowledge of the fruit numerology. भानावुदयिनि प्राप्तः कुण्डिनं निकषा रथः॥ दधिपर्णोऽपि तद्वीक्ष्य भैमीप्राहोवबष्टवान् // 840 // अन्वय:- भानौ उदयनिनि सत्येव रथ: कुण्डिनं निकषा प्राप्तः / तद्वीक्ष्य दधिपर्णः अपि भैमीप्राया इव इष्टवान्।।८४०॥ विवरणम्:- भानौ सूर्ये उदयः अस्यास्तीति उदयी, तस्मिन् उदयिनि उदयवति सति एव रथः कुण्डिनं पूरं निकषा समीपे प्राप्त: आगतवान् / तद् वीक्ष्य अवलोक्य दधिपर्णः नृपः अपि भीमस्यापत्यं स्त्री भैमी भीमराजपुत्री। भैम्या: दमयन्त्याः प्राप्ती: भैमीप्राप्तिः तया भैमीप्राया दमयन्तीलाभेन इवबष्टवान् अबष्यत् अष्टः॥८४०॥ सरलार्थ:- सूर्योदये एव रवः कुण्डिनपुरसमीपम् आगतः / तद् अवलोक्य नृपः दपिपर्णः दमयन्तीप्राहा इव ष्यत् // 840 / / ગુજરાતી :- સૂર્યનો ઉદય થતાં જ રથ ડિનપુર પાસે આવી પહોંચ્યો. દધિપર્ણરાજા પણ તે જોઈને જાણે દમયંતીની પ્રાપ્તિ થઈ खोयना मशीयो.11८४on हिन्दी :- सूर्योदय होते ही रथ कुंडिनपुर जा पहुंचा। दधिपर्ण राजा यह देखकर उसी प्रकार खुश हुआ मानो दमयंती की प्राप्ति हो गई हो|८४०|| P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust