________________ ORMOctresandassodresposapores श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BASURPRIVBACusagendavgadio हिन्दी : 卐सरलार्थ:- अनन्तरं जलदः यथा काकान पातयति। तथा कुब्जः तानि फलानि अपातयत् / नृपः तानि अगणवत् / तानि यथा उतानि तथा एव अष्टादश सहस्त्राणि अभवम् / / 838 / / ગજરાતી:- પછી મેઘ જેમ કરાઓને પાડે, તેમ કજે તે ફલો પાડ્યાં, અને રાજાએ તે ગયાં, એટલે કહ્યા મુજબ (અઢાર હજાર) 181838 // फिर मेघ जिसप्रकार ओले गिराता है उसी प्रकार कुब्ज ने फल गिराये और राजा ने वह फल गिने, जो उनके कहे अनुसार अठारह हजार थे। // 838 // मराठी:- मग मेघजसा गारांचा वर्षाव करतो. त्याप्रमाणे कुब्जाने मुठीचा प्रहार करून झाडावरील सर्व फळे पाहली. राजाने ती फळे मोजली. तेव्हा राजाने सांगितल्याप्रमाणे ती फळे अठरा हजार होती.।।८३८॥ English - Then lust as the clouds blow down hail storms in the same way the hunchback blows down the fruits with just a blow of the fist. Then the King counts them which in turn as he had said counted to be exactly eighteen thousand." 頭騙听听听听听听听听听听听听听听終 अश्ववियामदात कुब्जो याचमानाय भूभुजे॥ फलसंख्यानविद्यां च गृलाति स्म तत: स्वयम्॥८३९॥ अन्वयः- कुब्ज: याचमानाय भूभुजे अश्वविद्याम् अवदात् स्वयं च तत: फलसख्यानविद्यां गृह्णाति स्म।८३९॥ विवरणमः- कुब्ज: याचमानाय वन्वानाय भुवंभुनक्तिभुङ्क्ते वाभूभुक, तस्मै भूभुजे भूपतये अश्वानां विद्या अश्वविद्या, ताम अश्ववि अवधातव्यतरत।स्वयं च ततः नृपात् फलानां सङ्ख्यानं फलसङ्ख्यानम् फलसङ्ख्यांनस्य विद्या फलसहख्या तो फलसङ्ख्यानविद्यां फलसङ्ख्यनवद्यां गृह्णाति स्म अगृखात् // 839 // 3 सरलार्थ:- कुब्जः वाचमानाय नृपाय अश्वविद्याम् अददात् / स्वयं च नृपात् फलसख्यानवियाम् अगृह्णात् // 839 / /