________________ ORDE RSTORISTRISANSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ShresthesentistsARASHTRAudies दधिपर्णोऽववत्तर्हि किंवलम्बन पात्यताम्॥ - अष्टादश सहस्त्राणि सन्त्येतानि न संशयः // 837 // अन्वयः- दधिपर्णः अवदत् - तर्हि विलम्बेन किम्? पात्यताम् / एतानि अष्टादश सहस्त्राणि सन्ति। न संशयः॥८३७॥ विवरणम:- दधिपर्णः अवदत् - अवोचत् * तर्हि विलम्बेन किम्? किमर्थ विलम्बते / सत्वरं पात्यताम् / एतानि सर्वाणि फलानि अष्टादश सहस्त्राणि सन्ति / अत्र संशयः नास्ति / / 837 // सरलार्थ:- दपिपर्णः अवदत् - तर्हि विलम्बेन किम् सत्वरं पात्यताम्। एतानि सर्वाणि अष्टादश सहस्त्राणि सन्तिा अत्र संशयः नास्ति 1837| ગજરાતી:-તારે દલિપર્સે કહ્યું કે, તો પછીવિલંબની શી જરૂર છે? તોડી પાડ. આ અઢારંવાર ફળો છે, તેમાં સદહનથી.૮૩૭ हिन्दी :- तबदधिपर्ण राजाने कहा, "तो फिर देर किस बात की है? तोड डाला ये अठारह हजार फल हैं, इसमें संदेह नही।"||८३७।। मराठी:- तेव्हा दपिपर्ण म्हणाला की, तर मग विलंब कार ही सर्व फळे अठरा हजार आहेत, यात काही संशय (शंका) नाही. // 837|| English - Then King Dadipare askes the hunchback to drop down all the lighteen thousand fruits. He adds that there is no doubt about the tree tendering eighteen thousand fruits. कुम्जोऽथापातयत्तानि नीरवः करकानिव। गणयामासच क्ष्माभृधथोक्तान्येव चाभवन् // 838 // अन्वयः- अथ नीरद: करकान् इव कुब्ज: तानि अपातयत् / क्ष्माभृत् गणयामास / यथरोक्ताति एव अभवन्।।८३८॥ विवरणम:- अथ अनन्तरं नीरंजलं ददातीतिनीरय: लजदः करकान् हिमखण्डान् श्व कुब्ज: तानि फलानि अपातयत्।क्ष्मां विभीति क्ष्माभृत् भूभृत् नृपः गणयामास अजीगणत् / यथा उक्तानि तथा एव अष्टादश सहस्त्राणि अभवन।।८३८॥ P.P.AC.GunratnasuriM.S.