________________ AHARANPAddressed श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् RINCREATORREN8Renovely हिन्दी :- तबकुब्जने कहा कि,"हे राजन! समय के विलंब के लिये आप डरीये नहीं।मैं सारथी होते हुए कुंडिनपुर दूर नहीं।"||८३५॥ मराठी :- तेव्हा कुजं म्हणाला की, महाराजा उशीर होईल म्हणून तुम्ही भिऊ नका मी सारथी असतांना तुम्हाला कुंडिनपुर दर नाही. 1835| English - At this the hunch-back replied that the King should not feel afraid of reaching late for the swayawar, when he has him, for a charioteer as Kundinpur is not far now. सर्वाण्यपि फलान्यस्य पातायिष्यमितेऽग्रतः॥ मुष्टिमात्रप्रहारेण विश्वभूतिकपित्थवत् / / 836 // अन्वयः- अहम् अस्य सर्वाणि अपि फलानि विश्वभूतिकपित्थवत् मुष्टिमात्रप्रहारेण ते अग्रत: पातयिष्यामि // 836 // विवरणम्:- अहं अस्य वृक्षस्य सर्वाणि अपि फलानि विश्वभूते: कपित्यानि विश्वभूतिकपित्यानि। विश्वभूतिकपित्यैः तुल्यं विश्वभूतिकपित्यवत् विश्वभूतिना पातितानि कपित्यफलानि इव मुष्टिः एव मुष्टिमात्रम् / मुष्टिमात्रेण प्रहार: मुष्टिमात्रप्रहारः, तेन मुष्टीमात्रप्रहारेण केवलमुष्टिप्रहारेण ते अग्रतः पुरत: पातयिष्यमि // 836 // सरलार्थ:- अहम् अस्व वृक्षस्य सर्वाणि फलानि विश्वभूतीना पातितानि कपित्थफलानि इव मुष्टिमात्रप्रहारेण तव पुरत: पातविष्यामि / / 836 // ગુજરાતી :- આ વૃક્ષનાં સઘળાં ફળને હું વિશ્વભૂતિએ તોડી પાડેલાં ફળની પેઠે, ફકત એક મૂઠીના પ્રહારથી જ તારી પાસે તોડી પાડીશ. ૮૩દા हिन्दी:- इस वृक्ष के सभी फलों को मैं विश्वभूति के द्वारा तोडे हुए फलों के समान, केवल एक मुठ्ठी के प्रहार से ही आपके पास गिराऊंगा।।८३६॥ मराठी :- मी विश्वभूतीप्रमाणे एका मुठीच्या प्रहाराने त्या झाडावरील सर्व फळे तुमच्या पुढे पाहीन. // 86 // English :- Then the hunch-back told the King that he can blow down the fruits with just one blow of his fist, just as Vishwabhuti had done rarlier. PosEEEEEEEEEEEEEEEE PP vanais.