________________ LOPasayarSAIRSANARRANAmans श्रीनयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NeuropauseusercedesSAREIME 骗骗骗骗骗骗骗骗骗骗骗骗骗明明明明 विवरणम्:- परं परन्तु व्यावृत्तैः कुण्डिनपुरा परावृत्तैः अस्माभिः एतत् कौतुकम् आश्चर्य ते तुभ्यं दर्शयिष्यते / अधुना स्वयंवरः कालस्य विलम्ब: कालविलम्बः, तं कालविलम्ब कालक्षेपं न सहते म क्षमते // 834 // सरलार्ष:- किन्तु स्वयंवरात् परावृत्तैः अस्माभिः एतत् कौतुकं तुभ्यं दर्शविष्यते / अधुना स्वयंवरः कालक्षेपं न क्षमते॥८३४॥ ગુજરાતી:- પરંતુ પાછા વળતી વખતે હું તને આ કૌતુક દેખાડીશ, કેમકે હમણાં આ સ્વયંવર સમયનો વિલંબ સહન કરી શકાય भनथी.॥८ // हिन्दी :- लेकिन फिर वापस आते समयमैं तुम्हे यह कौतुक दिखाऊंगा, क्यों कि अभी यह स्वयंवर समय का विलंब सहन कर सकुं . ऐसा नहीं है। // 834|| मराठी:- नंतर परत येतांना मी तुला हे कौतुक दाखविन. कारण आता उशीर झाला तर स्वयंवराची वेळ टन जाईल.11८३४॥ English :- The king then said that he will show this frolic spectale on his return as now he cannot bear the tardy procrastination of the swayawar. OPEgyyyyyy कुब्जो जगादमा भैषी: राजन् कालविलम्बतः॥ न दूरे कुण्डिनं पुरं सारथ्यं मयि कुर्वति // 835 // अन्वयः- कुब्ज: जगाद। राजन्! कालविलम्बत: मा भैषीः। मयि सारथ्यं कुर्वति कुण्डिनं पुरं दूरे न॥८३५॥ विवरणम्:- कुब्ज: जगाद जगौ - राजन्। कालस्य विलम्ब: कालविलम्ब: तस्मात् कालविलम्बत: मा भैषीः। भयेन अलम् / यावत् __ अहं सारथे: कर्म सारथ्यं करोमि तावत (मयि सारथ्यं कुर्वति सति) कुण्डिनं पुरं दूरेन वर्तते // 835 // सरलार्थ:- कुब्ज: अवोचत् - राजन। कालविम्बात् मा बिभीहि / यावत् अहं सारव्यं करोमि तावत् कुण्डिनं पुरंदरे न वर्तते // 835|| કે ગુજરાતી:-તારે જે કહ્યું કે, હે રાજના સમયમાં વિલંબ માટે તમોડરો નહીં. મારા સારથિપણામાંકુંડિનપુર દૂરનથી.u૮૩૫ P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust