________________ OMen Gardensesentarsensesenges श्रीजयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् SAMRATARRINARISTOTRAVARTA FEEEEEEEEEEEEEELA अक्षं फलितमालोक्य दूरात् कुब्जं नृपोऽवदत् / / फलसंख्यां तवाख्यास्याम्यमुष्याऽगणयन्नपि // 833 // . अन्वयः- अक्षं पूरात् फलितम् आलोक्य नृपः कुब्जम् अवदत् - अहम् अगणयन् अपि तव अमुष्य फलसंख्याम् आख्यास्यामि // 833 // विवरणम्:- अक्षं रुद्राक्षंदूरात् फलानि अस्य सञ्जातानि इति फलितः, तं फलितं फलयुक्तम् आलोक्य दृष्टाननपातीतिनप: वधिपर्णः कब्जम् अवदत् - अब्रवीत् - अहम् नगणयन् अगणयन् अपि तव तुभ्यं अमुल्य रुद्राक्षंस्य फलानां संख्या फलसंख्या. तां फलसंख्याम् आख्यास्यामि कथयिष्यामि // 833 // सरलार्थ:- मार्गे रुद्राक्षं दात् फलितम् आलोक्य नृपः कुजम् अवदत् अहममुष्य वृक्षस्य फलानि न गणयित्वा अपि तुभ्यं फलसंख्याम आख्यास्यामि / / 833|| ગુજરાતી:- (માર્ગમાં) રુદ્રાક્ષના વૃક્ષને દૂરથી ફળદ્રુપ થયેલું જોઈને રાજાએ કુજને કહ્યું કે, આ વૃક્ષના) ફળની સંખ્યા ગયાવિના પણ તને કહી શકીશ. I833 हेन्दी:, (रास्ते में) रुद्राक्ष वृक्ष को दूर से फलोसे लदा देखकर राजाने कुब्ज से कहा कि, (इस वृक्ष के) फलो की संख्या बिना गिने भी तुझे कह सकता हूँ। ||833|| मराठी:- रस्त्यात दुरूनच एक फळांनी बहरलेला रुद्राक्ष वृक्ष पाह्न दविपर्ण राजा कुब्जाला म्हणाला- मीन मोजताच या झाडावरील फळांची संख्या तुला सांगतो. / / 833 / / English - The King then seen a Eleocarpus ganitrus tru (Rudraksh) and said to the hunch-back that he can tell him the number of fruits that are on the tree. व्यावृत्त: परमेतत्ते कौतुकं दर्शयिष्यते॥ ' स्वयंवरोऽधुना कालविलम्ब क्षमते न हि // 834 // अन्वयः- परं व्यावृत्तै: एतत् कौतुकं ते दर्शयिष्यते / अधुना स्वयंवर: कालविलम्ब न क्षमत।।८३४॥ OFFFFFFFFEERIES