________________ Qsssssagesedusespearerses श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् essagesangeendee Seased न मराठी :- तेव्हा कुब्ज म्हणाला- महाराज! जितक्या वेळात तुम्ही मला दुपट्याची गोष्ट सांगितली, तितक्या वेळात हा रथ पंचवीस वोजन पुढे नियून गेला आहे. // 831 // English - The hunchback replied that, it was impossible to get it back now becouse the chariot had . travelled twenty five yojans (220 miles) ahead. as the King finished of his stalement of requesting the hunchback to stop the chariot. मध्यमा एव चैतऽश्वा: सत्तमाः स्युः पुनर्यदि॥ कालेनैतावता यायुस्ते तद्विगुणमप्यहो / / 832 // अन्वयः- एते अश्वा: मध्यमा: एव / यदि पुन: सत्तता: स्युः / तर्हि एतावता कालेन ते तद्विगुणमपि यायुः // 832 // विवरणम:- एते अश्वा: मध्यमा: मध्यमगतयः एव भवन्ति / यदि पुन: अतिशयेन सन्तः सत्तमाः उत्कृष्टगतय: स्युः। सहि एतावता कालेन ते तस्य बिंगुणं तद्विगुणम् अपि मार्ग यायुः गच्छेयुः // 832 // सरला:- तरे अश्वा: मध्यमाः एव सन्ति / यदि पुनः सत्तमाः स्युः अभाविष्यन् तर्हि एतावता कालेन तस्व द्विगुणं मार्गम् अवास्वन 1832 // ગુજરાતી:- વળી આ ઘોડાઓ તો હજુ મધ્યમ જાતિના જ છે, પરંતુ જો ઉત્તમ જાતિના હોત, તો આટલા સમયમાં તો તેઓ તેથી બમણો પંથ પણ વટાવી જાત. ૮૩રા हिन्दी.. ये घोडे मध्यम जाति के है। यदि ये उत्तम जाति के होते तो इतने समय में तो वे दुगुना पथ काट लेते॥८३२॥ मराठी:- तरीपण हे घोडे मप्यम जातीचे आहे. परंतु जर हे उत्तम जातीचे असते, तर इतक्या वेळांत ते त्याह्न दुपट्ट मार्ग चालले गेले असते. / / 832 // English - He continued saying that as these horses were of a mediwm qvality breed so it had travelled only twenty fine yojans, if it had been of the best breed, it would have travelled doule this by now. P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust