________________ Qamarazssosiasenarvodayandey श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endeeodevarsesensusandasengama | ગુજરાતી:- તારે દધિપર્ણ રાજાએ કહ્યું કે, તે કુજ વાયુથી નીચે પડી ગયેલો મારો દુપટ્ટો હું મગાવી લઉં, ત્યાં સુધી તું રથને थोला.॥८30॥ हिन्दी :- तब दधिपर्ण राजा ने कहा कि, "हे कुब्ज हवा से नीचे गिरा हुआ मेरा दुपट्टा मैं मंगवाता हूँ, तब तक तुम रथ को रोको। मराठी :- तेव्हा दपिपर्ण राजा म्हणाला, हे कुब्जा। वायूने उडविलेला खाली पडलेला माझा दुपट्टा मी आणावयास सांगतो तोपर्यंत त् रथ थांबव. // 830 // English - At this the King asked the hunch back to stop the chariot, so that he can get back his scarf. सोऽवदन्मे पटीवार्ता यावताऽखयायि भोस्त्वया॥ तावतैष रथो यात: पञ्चविंशतियोजनीम् // 831 // अन्वयः- सः अवदत् - भो:! यावता त्वया मे पटीवार्ता अख्यामि तावता एष: रथः पञ्चविंशति योजनी यातः॥८३१॥ विवरणम:- स: कुब्ज: अवदत् - अब्रवीत् / भो राजन् / यावता समयेन त्वया मे मां पदया: वार्ता पटीवार्ता उत्तरीयाच्छोटनवार्ता अख्यायि कथितातावता समयेन एष: रथः पश्चाधिका विंशतिः पञ्चविंशतिः। पञ्चविंशते: योजनानां समाहार: पञ्चविंशतियोजनी, तां पञ्चविंशतियोजनी यातः / पञ्चविंशति योजन प्रमाणं मार्गम् अतिक्रान्तः॥८३॥ सरलार्थ:- सः कुब्जः अवदत् - भो: राजन्! यावता समयेनं त्वया मयं पटीवार्ता कथिता / तावतां समवेन रथः पञ्चविंशति योजनीम् अतिक्रान्तः / / 831 // પE ગુજરાતી:- પછી તેણે કહ્યું કે, હે રાજન જેટલામાં તમોએ મને દુપટ્ટાની વાત કરી, તેટલામાં તો આ રથ પચીસ જોજન આગળ नीजीसमोछ.॥८3१॥ हिन्दी:- तब कुब्जने कहा, "हे राजन! आपने जितनी देर में मुझे दुपट्टे की बात कही, उतनी देर में तो यह रथ पच्चीस योजन आगे . निकल गया है।"||८३१॥ A玩呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢%鬆 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗明