SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ OREGARITRAISISentessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 sagessessNTERTA विवरणम:- तदा तस्मिन् समये अतिशयेन रह: अतिरंहा, तेन अतिरंहसा महता वेगेन रथे याति गच्छति सति लुण्टतीति लण्टाक: तेन लुण्टाकेन इव (उत्प्रेक्षायाम्) मरुता वायुना आच्छोटितम् उड्डायितं दधिपर्णस्य नृपस्य संव्यानम् उत्तरीयंन्यपतत रथात् अध: अपतत् // 829 // सरलार्थ:- तदा अतिमहता वेगेन रथे चलति सति लुण्टाकेन इव वायुनादपिपर्णस्थ उत्तरीयम् उहावितम् / तद् रथात् न्यपतत्॥८२९|| ગુજરાતી:-તે રથ અતિ વેગથી દોડતો હતો ત્યારે લુંટારા સરખા વાયુથી ઉડલો દધિપર્ણ રાજાનો દુપટ્ટો નીચે પડી ગયો.૨૯ हिन्दी :- उस समय वह रथ अति वेगसे दौडता था तब लुटेरे के समान वायु के द्वारा उडाया गया दधिपर्ण राजा का दुपट्टानीचे गिर पडा। ||829 // मराठी:- त्या वेळेला तो रथ अति वेगानी पावत असतांना लुटारू प्रमाणे वाद्ने उहविलेला दषिपर्ण राजाचा दुपट्टा वाली पहला. // 829 // English - Then the chariot that had now experienced utmost velocity, suddenly experienced that the wind had plundered the long scarf of the king. दधिपर्णोऽवदत्कुब्ज! मरुतापहतां पटीम्॥ आनाययाम्यहं यावद् रथं तावद् विलम्बय॥८३०॥ अन्वय:- दधिपर्णः अवदत् - कुब्ज अहं मरुता अपहृतां पटीं यावत् आनाययामि तावत् रथं विलम्बस्य // 830 // विवरणम्:- दधिपर्णः नृपः अवदत् - अवोचत् कुब्जा अहं मरुता वायुना अपहृताम् आच्छोटितां पटीं यावत् आनाययामि। तावत् रथं विलम्वस्व स्थापय // 830 // सरलार्थ:- ‘दपिपर्णः सवदत् - कुब्जा मदीयमुत्तरीयं महता मरुता अपहतमस्ति। अत: यावत् अहं तद् आनावयामि तावत् रथ स्थापय 11830 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy