________________ weaderstandarivanswe म यशेखरसूरिविक्षत श्रीनलदमयन्तीचरित्रम् SATSANSAARTIANRNSARPAN views नलेन प्रेरितैरश्वैरश्वरुपैः सरैरिवा। आकृष्टः प्रावृतत् गन्तुं रथ:क्ष्मामस्पृशनिव॥२८॥ अन्यय:- अथ अश्वरुपैः सुरैः इव नलेन प्रेरितैः अश्वैः आकृष्टः रथ: क्षाम् अस्पृशन् इव गन्तुं प्रावृतत् // 828 // विवरणम:- अथ अनन्तरम् अश्वस्य रुपमिव येषां ते अश्वरुपा: तै: अश्वरुपै. अश्वरूपधारिभिः सुरैः देवै: इव (उत्प्रेक्षायाम) नलेन प्रेरितैः नोदितैः अश्वैः हयैः आकृष्टः स: रथ:क्ष्मां पृथ्वीम् न स्पृशन अस्पृशन् इव गन्तुं प्रावृतत् प्रावर्तता।८२८॥ सरलार्थ:- अनन्तरम् अश्वरुपपरैः देवै: इव नलेन प्रेरित: अश्वैः आकृष्टः सः रथः भूमिम् अस्पृष्ट्रा इव गन्तुं प्रावर्तत / / 828 / / ગજરાતી:- પછી ઘોડાઓનું રૂપ ધરનારા જાણે દેવો હોય એમ તે ન હંકારેલા ઘોડાઓ વડે ખેંચાતો તે રથ, જાણે પૃથ્વીને પણ स्पर्श न तो जायतेमघोडाबायो.॥८२८॥ हिन्दी:. फिर घोडों का रुप धारण करनेवाले मानो देव न हो। ऐसे वह नल के द्वारा हाके हुए घोडो के साथ खिंचता हुआ वह रथ, मानो पृथ्वी को स्पर्श न करता हो वैसे दोडने लगा। // 828 // मराठी:- मग पोड्यांचे रुप धारण करणारे जण देवच अशा त्या नळाने प्रेरित केलेल्या घोड्यांकन ओढला जाणारा रथ जण . पृथ्वीला स्पर्श न करताच चालू लागला. / / 828 // English - Then it seemed that the Gods had actvally taken the forms. of the horses, who had made the chariot fly off, with the wind. 騙騙騙騙騙喝騙騙騙嘴端嘴嘴開鍋端端“隐 ARAYAMAR ' दधिपर्णस्य संख्यानं रथे यात्यतिरंहसा॥ लुण्टाकेनेव मरुताच्छोटितं न्यपतत् तदा // 829 // तदा अतिरंहसा रथे याति सति रुण्टाकेन इव मरुता आच्छोटितं दधिपर्णस्य संव्यानंन्यपतत् // 829 //