SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ORIGeogrespressodeendassode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SResidesevdeossodewasenge वर्ष वर्ष पयोवाहे, परिश्रान्त इव स्थिते॥ भूयोऽपि भीमभूस्त्यक्त- सार्था प्रास्थित वर्त्मनि॥३५४॥ अन्धय:- पयोवाहे वर्ष वर्ष परिश्रान्ते व स्थिते भूयः अपि त्यक्तसार्था भीमभूः वर्त्मनि प्रास्थित॥३५४॥ विवरणम् :- पय: वहति इति पयोवाह: तस्मिन् पयोवाहे मेघे वर्ष वर्ष वृष्ट्वा वृष्ट्वा पुन: पुन: वृष्टवा परिश्रान्ते इव (इति उत्प्रेक्षायां) स्थिते सति स्थितवति सति भूयः अपि पुनरपि त्यक्तः सार्थ: यया सात्यक्तसार्था भीमात् भवति इति भीमभू: दमयन्ती वर्मनि मार्गे प्रास्थिता प्रयाणं अकरोत् // 35 // सरलार्थ :- मेये पुनः पुनः वृष्ट्वा परिश्रान्ते इव स्थितवति सति सार्थं त्यक्त्वा दमयन्ती पुन: मार्गे प्रयाणं अकरोत् // 354|| ક, અજરાતી:- પછી વરસાદ વરસી વરસીને જાણે થાકી ગયો હોય તેમ અટકી ગયો. પછી દમયંતી વળી પાછી સાર્થનો ત્યાગ કરીને પોતાને માર્ગે ચાલવા લાગી. 354 दी :- फिर वर्षा बरस बरस कर थक गयी तब दमयन्ती फिर अपने मार्ग पर चलने लगी॥३५४॥ मराठी :- नंतर पाऊस पहन पहन धक्न थांबल्यावर दमयंती पुन्हा सार्थ सोहन आपल्या मार्गाला चाल लागली. // 354|| English: Then it seemed that the clouds had exausted their stock of rain water and had stopped showering itself on the earth. Then Damyanti too decided to leave the campers and proceed on her journey. प्राणाधारं च चक्रे सा, निरवधैः फलादिभिः॥ चतुक्तिपोलीना, वियोगाधदिनादपि॥३५५॥ 3 'अन्यय:- सा वियोगाधविनात् अपि चतुर्दितपोलीना निरवधैः फलादिभिः प्राणाधारं चक्रे // 355 // P.P. Ac. Guriratnasuri M.S. -Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy