________________ AnswergusARRANTERetuReBA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MBegusagesadursadverted विवरणम् :- सा दमयन्ती आदौ भवं आधं आघंवतद् विनंच आधदिनं वियोगस्य आधदिनं वियोगाधदिनं तस्मात् वियोगाधदिनात् अपि चतुर्थ आदौ येषां तानि चतुर्थादीनि / चतुर्थादीनि य तानि तपांसि च चतुर्थादितपांसि चतुर्थादितपस्सु लीना चतुर्थादितपोलीना निर्गतं, अवघं येभ्य: तानि निरवधानि तैः निरवधैः निर्दोषैः फलादिभि: प्राणानां आधार: प्राणाधार:तं प्राणाधारं चक्रे अकरोत् // 355 // सरलार्य :-.सा दमयन्ती नलवियोगस्व आयदिनात् आरभ्य चतुर्थादितपोलीना निरवयैः फलादिभिः प्राणाधारं चक्रे // प्राणान अधारयत्।।३५५॥ ગુજરાતી:-વળીદમયંતી (પોતાના ભર્તાર સાથેના) વિયોગના પહેલા દિવસથી માંડીને જ ઉપવાસ આદિ તપમાં લીન થઈ હતી. હવે તે નિર્દોષ ફળ આદિ વડે જીવનનો નિર્વાહ કરતી હતી.૩૫પા. हिन्दी :- दमयंती अपने वियोग के पहले दिन से लेकर उपवास आदि तप में लीन होकर निर्दोष फल आदि द्वारा प्राण धारण करने लगी // 355 // मराठी:- नंतर ती दमयंती (स्वत:च्या पतिसमवेत) वियोगाच्या पहिल्या दिवसापासून उपवास आदि तपात लीन होऊन निर्दोष फळ आदि घेऊन प्राणधारण करू लागली. // 355 / / English :- Damyanti, from the day she was seperated from her husband, started abstinating, did heavy penance and remained wholly on fruits. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗“破 ज्वलदावानलं शैल * मिवोत्पिङ्गलकुन्तलम् // करालकत्रिकापाणिं, विधुद्वन्तमिवाम्बुदम् // 356 // अन्वय :- उत्पिङ्गलकुन्तलं ज्वलद्दावानलं शैलं इव करालकत्रिकापाणिं विधुद्वन्तं अम्बुदं इव राक्षसं सा अद्राक्षीत्।