________________ OROSHAHISAPANABRead Se श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABoardouRASHARASHTRA विवरणम् :- ऊर्ध्वगता: पिङ्गला पीतवर्णाः कुन्तला: केशा: यस्य सः उत्पिङ्गलकुन्तल: तं उत्पिङ्गलकुन्तलं, अत एव ज्वलन्दावानल: यस्मिन् स: ज्वलद्दावनल: तं ज्वलत्दावानलं शैलं पर्वतं इव उपलक्ष्यमाणं, कराला चासौ कत्रिका च करालकत्रिका भीषणकत्रिका करालकत्रिका पाणौ यस्य स: करालकत्रिकापाणि: तं करालकत्रिकापाणिं अतएव विधुत: अस्यां सन्ति इति विद्युद्वान् तं विधुद्वन्तं अम्बूनि ददाति इति अम्बुदः तं अम्बुदं वारिदं इव उपलक्ष्यमाणं राक्षसं सा। अद्राक्षीत् / अपश्यत्।।३५६॥ सरलार्य :- उत्पिालकुन्तलम् अतएव ज्वलद्दावानलं पर्वतम् इव, भीषणकत्रिकाहस्तम् अत एव वियुदवन्तं जलदं इव उपलक्ष्यमाणं राक्षसं सा दमयन्ती अपश्यत् // 356 / / ગજરાતી:- એવામાં બળતા દાવાનળવાળા પર્વતની પેઠે ઊંચા ઉડતા પીળાકેશવાળા, વીજળીના ચમકારાવાળા મેઘની પેઠે હાથમાં પકડેલી ભયંકર કાતરવાળા, दी :- इतने में जलते हुए पर्वत के समान उंचे उडते हुए पीले केशोवाला, चमकती हुई बिजलीवाले बादल के समान, हाथ में भयंकर कैची ग्रहण किए,॥३५६॥ मराठी:- इतक्यात पिवळे केस वर उहत असल्यामुळे जळत असलेल्या वणव्याने युक्त असलेल्या पर्वताप्रमाणे दिसणारा व हातात भयंकर कातर असलेला म्हणूनच विजेने युक्त मेयाप्रमाणे दिसणारा राक्षस तिला दिसला. // 356 // English - Then suddenly she happened to see an ogre whose hair was yellow in colour and was as long as a mountain and dense as a forest confragration. He had a pair of sissors with him which shone like lightening in the sky. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.