________________ ORROmanaspassedusagesश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् engasemuserelagusedusenge PREHETFLEFFEELFIEFLEHEYENEFITS मुखरन्यविनिर्गच्छद् - विजिह्वसमजिह्नकम् // भयानकरसं मूर्त - मिवातिशयभैरवम्॥३५७॥ अन्वय:- मुखरन्धविनिर्गच्छद्विजिकसमजिक्लकम् अतिशयभैरवं मूर्त भयानकरसम् इवा राक्षस सा अपश्यत्॥३५७॥ विवरणम् :- मुखम् एव रन्धं पुखरन्छ पुखरन्धात् विनिर्गन्ती मुखरन्ध्रविनिर्गच्छन्ती वे जिले यस्य सः द्विजिह्वः द्विजिह्वेन समा जिला विजिलसमजिहा। मुखरन्ध्रविनिर्गच्छन्ती विजिह्नसमजिह्वायस्य सः, तंमुखरन्ध्रविनिर्गच्छद् द्विजिह्वसमजिह्वकम्, . अतिशयेन भैरव: अतिभैरव: तमतिभैरवं मूर्त भयानक: श्चासौं रसश्च भयानकरस: तं भयानकरसम् इव दृश्यमानं राक्षसमपश्यत्।।३५७॥ सरलार्थ :- मुखरन्प्रविनिर्गच्छददिजिह्वसमजिह्नकम् अतिशयेन भयानकम् अतएव मूर्तिमन्तं भयानकरसं इव रश्वमानं राक्षसं अपश्यत्।।३५७|| ગુજરાતી:-પૂબરૂપી ગુફામાંથી બહાર નીકળતી સર્પસરખી જીભવાળા, જાણે દેહધારી ‘ભયાનકરસ' જ હોય નહીં તેમ અત્યંત જય ઉપજાવનારા, 357 हिन्दी :- मुखरूपी गुफा से बाहर निकलती हुई सर्प समान जीभवाला, मानो देहधारी भयानक रस ही हो / ऐसा अत्यंत भय पैदा करनेवाला, राक्षस देखा॥३५७॥ मराठी:- मापाच्या मुखातून बाहेर नियणान्या जीभेप्रमाणे ज्वाच्या मुखातून जीभ बाहेर निघत आहे. असा अतिशय भयंकर जणं काव मूर्तिमंत भयानक रसच असा राक्षस तिला दिसला. // 357|| English - His mouth was as big as a huge cave and the wriggling tongue, wriggled like a venomous snake. And whose body was actually a testimonial evidence of fright means whose mere sight was frightful. 姻骗骗骗骗骗骗骗骗喝骗骗骗骗骗骗骗骗