________________ Shas Ramdupesapnaesed श्रीजयशेवग्यर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Dipavasaasporaveedeeo . तमोमयमिव श्याम, संवीतव्याघ्रकृत्तिकम्।। - राक्षसं तत्र सादाक्षी - प्रेताधिपमिवापरम् // 358 // 卐अन्वय :- तमोमयं इव श्यामं संवीतव्याघ्रकृत्तिकम् अपरं प्रेताधिपम् इव राक्षस तत्र सा अद्राक्षीत् // 358 // विवरणम :- तमसां विकारः तमोमयः तं तमोमयं अन्धकारमयं श्व श्यामं कृष्णं, व्याघ्रस्य कृतिकं व्याघ्रकृत्तिकं व्याघ्रचर्म, संवीतं 5 . व्याघ्रकृत्तिकं येन सः संवीतव्याघ्रकृत्तिक: तं संवीतव्याघ्रकृत्तिकम् अपरं बितीयं प्रेतानाम अधिप:प्रेताधिप: तं प्रेताधिप इव राक्षसं तत्र तस्मिन् वने सा दमयन्ती अद्राक्षीत् अपश्यत् // 35 // 卐सरलार्थ :- अन्धकारमयम् इव कृष्णं, संवीतव्याघ्रचर्मकं परं प्रेतापिपं वर्म दमयन्ती तत्र कृष्णवर्ण व्यायचर्म वसानं द्वितीयं यमराजमिव राक्षसं अपश्यत्।।३५८॥ ગુજરાતી - અંધકાર જેવા શ્યામ રંગવાળા, શરીર પર જેણે વાઘનું ચામડું ઓઢેલું છે એવા, તથા જાણે બીજા યમરાજ જ હોય છે નહીં એવા રાક્ષસને દમયંતીએ ત્યાં જોયો. 358 हिन्दी, अंधकार जैसे श्याम रंग के शरीर पर वाघ्रचर्म धारण किया हुआ ऐसा लग रहा था जैसे दूसरा यमराज ही हो, ऐसे एक राक्षस को दमयंतीने वहाँ देखा॥३५८॥ मराठी:- जण काय अंधकारातून उत्पन्न झालेल्या काळाकुळकुळीत रंगाचा, वापाचे कातडे पांघरलेला जण काय दुसरा यमराजच असा राक्षस दमयंतीने त्या वनांत पाहिला. // 358 // 1 English - The environment had become dark and horrorful with fright. The ogre's body was not only jet black in complexion, but also had the fur and the mane of a lion. M seemed as though it was a second God of death (Yama). SLEEYEETESTFEEHEYENEFicals h ant . in PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust IAN