SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ReadReseelestateageीजयशेखरमणिविरचिन धोनलदमयन्ताचारि seatssaduveodresents Sae BLESSELSE FASLELESEYENEFIFA . रक्षोऽपि प्रेक्ष्य तामूचे, भोक्ष्येऽध त्वामहं शुभे॥ क्षामकुक्षिः क्षुधास्म्येष, सप्तरात्रमुपोषित:॥३५९॥ अन्वय:- रक्ष: अपि तां प्रेक्ष्य ऊचे हे शुभे / सप्तरात्रं उपोषित: अत: एव क्षुधा क्षामकुक्षिः अहं अध त्वां भोक्ष्ये // 359 // विवरणम् :- रक्षः राक्षस: अपि तां दमयन्तीं प्रेक्ष्य अवलोक्य ऊचे अवोचत् हे शुभे| सप्तानां रात्रीणां समाहारः सप्तरात्रम् उपोषित: अनशनः एषः अहं क्षुधा क्षुधया बुभुक्षया क्षामा कृशा कुक्षिः उवरं यस्य सःक्षामकुक्षि: कृशोवरः अस्मि अत अघ अहं त्वां भोक्ष्ये खादिष्यामि।।३५९॥ सरलार्थ :- राक्षस: अपि तां दमयन्ती अवलोक्य अवदत् हे शुभे / सप्तरात्रं उपोषितः एष: अहं बुभुक्षया कृशोदरः अस्मिा अत: अय अहं त्वां भक्षयिष्यामि।।३५९|| ગુજરાતી:- પછી તે રાક્ષસ પણ તેણીને જોઇ કહેવા લાગ્યો કે, હે શુભે! આજે હું તારું ભક્ષણ કરીશ, કેમ કે સાત રાત્રિનો ઉપવાસી એવો હું સુધાથી ખાલી ઉંદરવાળો છું. 359 हिन्दी :- फिर वह राक्षस दमयंती को देखकर कहने लगा कि, हे शुभे। आज मैं तुम्हें खाऊंगा। क्योंकि मैं सात दिन का भूखा हूँ // 359 // पराठी:- नंतर तो राक्षसही दमयन्तीला म्हणाला- हे शुभे। मी सात दिवस झाले उपाशी आहे. भुकेने माझे पोट कृश झाले आहे म्हणून मी आज तुला खाईन. // 359|| English - Then the goblin spoke to her saying that, he had abstinated for seven days and he is utterly hungry now and therfore wishes to devour her. 騙騙听听听听骗骗骗骗喝骗骗骗骗骗微
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy