________________ ReadReseelestateageीजयशेखरमणिविरचिन धोनलदमयन्ताचारि seatssaduveodresents Sae BLESSELSE FASLELESEYENEFIFA . रक्षोऽपि प्रेक्ष्य तामूचे, भोक्ष्येऽध त्वामहं शुभे॥ क्षामकुक्षिः क्षुधास्म्येष, सप्तरात्रमुपोषित:॥३५९॥ अन्वय:- रक्ष: अपि तां प्रेक्ष्य ऊचे हे शुभे / सप्तरात्रं उपोषित: अत: एव क्षुधा क्षामकुक्षिः अहं अध त्वां भोक्ष्ये // 359 // विवरणम् :- रक्षः राक्षस: अपि तां दमयन्तीं प्रेक्ष्य अवलोक्य ऊचे अवोचत् हे शुभे| सप्तानां रात्रीणां समाहारः सप्तरात्रम् उपोषित: अनशनः एषः अहं क्षुधा क्षुधया बुभुक्षया क्षामा कृशा कुक्षिः उवरं यस्य सःक्षामकुक्षि: कृशोवरः अस्मि अत अघ अहं त्वां भोक्ष्ये खादिष्यामि।।३५९॥ सरलार्थ :- राक्षस: अपि तां दमयन्ती अवलोक्य अवदत् हे शुभे / सप्तरात्रं उपोषितः एष: अहं बुभुक्षया कृशोदरः अस्मिा अत: अय अहं त्वां भक्षयिष्यामि।।३५९|| ગુજરાતી:- પછી તે રાક્ષસ પણ તેણીને જોઇ કહેવા લાગ્યો કે, હે શુભે! આજે હું તારું ભક્ષણ કરીશ, કેમ કે સાત રાત્રિનો ઉપવાસી એવો હું સુધાથી ખાલી ઉંદરવાળો છું. 359 हिन्दी :- फिर वह राक्षस दमयंती को देखकर कहने लगा कि, हे शुभे। आज मैं तुम्हें खाऊंगा। क्योंकि मैं सात दिन का भूखा हूँ // 359 // पराठी:- नंतर तो राक्षसही दमयन्तीला म्हणाला- हे शुभे। मी सात दिवस झाले उपाशी आहे. भुकेने माझे पोट कृश झाले आहे म्हणून मी आज तुला खाईन. // 359|| English - Then the goblin spoke to her saying that, he had abstinated for seven days and he is utterly hungry now and therfore wishes to devour her. 騙騙听听听听骗骗骗骗喝骗骗骗骗骗微