________________ AARE,Ramecessareesuneed श्रीमयशेखरसूरिविरचितं श्रीनलवमयन्तीचरित्रम् ISRegusandesaasesaRNSRAEngrezA नलो भिदेलिमाऽभाग्य: पचेलिमशभोदयः॥ सर्वं तदाऽजयत्तस्मात् भाग्यं हेतुर्जयाय यत् / / 883 // अन्वयः- तवा भिदेलिमाऽभाग्य: पचेलिमशुभोदय: नल: तदा तस्मात् सर्वम् अजयत् / यत् भाग्यं जयाय हेतुः भवति // 883 // विवरणम:- तदा भिदेलिमं भिन्नं न भाग्यमभाग्यम् / भिदेलिममभाग्यं यस्य सः भिदेलिमाभाग्य संभिन्नदुर्भाग्य:, पवेलिम: पर: शभस्य उदयः यस्य स: पचेलिमंशुभोदय: पक्कशुभोदय: नल: तदा तस्मात् कूबरात् सर्वम् अजयत्। यत् यत: भाग्यं दैवं जयाय विजयाय हेतुः कारण भवति। दैवायत्तो विजयः, इत्यर्थः // अधुना दुष्कर्मणो विनाशात् शुभकर्मणश्चोदयात् नल: जयं लेभे॥८८३॥ सरलार्पः- दुर्भाग्यस्य विनाशात् शुभकर्मश्राश्च उदयात् नल: बरात् सर्वमजयत्। तथाहि भाग्यं जयाय हेतुः भवति।।८८३।। - ગુજરાતી:- જેનું દુર્ભાગ્ય ન થયું છે, તથા જેના શુભનો ઉદય પરિપક્વ થયેલો છે, એવા નલરાજાએ તેની પાસેથી સઘળું રાજ્ય તે જ વખતે જીતી લીધું, કેમ કે જીત માટે ઉત્તમ ભાગ્ય જ કારણભૂત છે.૮૮૩ :- जिस का दुर्भाग्य नष्ट हुआ है, और जिस के शुभ का उदयकाल परिपक्व हुआ है, ऐसे नलराजाने उसके पास से सब राज्य उसी समय जीत लिया, क्यों कि जीत के लिये उत्तम भाग्य ही कारणभूत है।।८८३|| मराठी:- दुर्भाग्याचा नाश झाल्यामुळे व शुभ कर्माचा उदय झाल्वाने नलराजाने कुबराजवळून सर्व राज्य जिंकून घेतले. कारण भाग्यच जवाला कारण असते.॥८८३॥ English :-Nal's calamitious ill-luck was now destroyed and theday of auspicious omans dawned, so Nal won back everything. Whai can one do against a man if the Godders of desting is smiling upon him? 似受听听听听听听听听听明明明明骗骗骗骗續