________________ ANPalpresentersnesीजयशेखरसूरिविरचितं श्रीनादमयन्तीचारिशम् NHATANDHARPRASHNOneNPATTI English :- King Nal send a menage to Kubar asking him to fight him, in a game of diue, as it is not proper to fight with weapon, with a brother, who is having the same blood running through his veins. कूबरो जीवितम्मन्य: संयुगाभाववार्तया॥ सद्यो देवितुमारेभे पुनरीप्सन् नलश्रियम्॥८८२॥ अय:- संयुगाभाववार्तया जीवितमन्य: पुन: नलश्रियम् ईप्सन् कूबर: सध: देवितुमारेभ।।८८२॥ रणम्:- संयुगस्य युद्धस्य अभाव: संयुगाभावः। संयुगाभावस्य वार्ता संयुगाभाववार्ता, तया संयुगाभाववार्तया आत्मानं जीवितं - मन्यतेऽसौ जीवितम्मन्यः, पुन: पुनरपि नलस्य श्री: नलश्री:, तां नलश्रियं नलस्य राज्यलक्ष्मी आप्तम् इच्छन् ईप्सन् ' लिप्सन कूबर: सध: तत्क्षणमेव देवितुं पाशैः क्रीडितुम् आरेभे आरभत // 882 // सरलार्थ:- युद्धाभाववार्तया आत्मानं जीवितं मन्यमान: कबरः पुन: नलस्य राज्यलक्ष्मीम् आतुमिच्छया झटिति देवितुमारब्धः / / 882 / પર ગુજરાતી:- લડાઈ નકરવાની વાતથી પોતાને જીવતો રહેલો માનીને પૂબર તુરત નલની લક્ષ્મીને ફરીથી મેળવવાની ઇચ્છા કરતો सामो२मा बायो.॥८८२॥ हिन्दी :- लडाई न करने की बात से अपने को जीवित रहा हुआ मान कर, कूबर नल की लक्ष्मी को फिर से प्राप्त करने की इच्छा से पासों से खेलने लगा। // 882 // मराठी:- युख न करण्याच्या गोष्टीने स्वत:ला जिवंत राहिलेला मान्न ताबडतोब कबर नलाची राज्यलक्ष्मी पुन्हा मिळविण्याच्या इच्छेने फासे टाकून खेळू लागला.11८८२।। English - When Kubar heard that Nal is'nt going fight with him, he began germinating seeds of happiness and ways to aquire Nal's weakth back, in him. So he began playing the game of dice. 騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙騙。 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust